________________
४१३
-
शतकं-८, वर्गः:, उद्देशकः-८ .
वृ. 'संपराइयं ण'मित्यादि, 'किं नेरइओ' इत्यादयः सप्त प्रश्नाः, उत्तरानि च सप्तैव, एतेषुचमनुष्यमनुषवर्जाः पञ्चसाम्परायिकबन्धकाएवसकषायत्वात्, मनुष्यमनुष्यौतुसकषायित्वे सति साम्परायिकं बनीतो न पुनरन्यदेति ।।
साम्परायिकबन्धमेवस्त्र्याद्यपेक्षया निरूपयन्नाह-'तंभंते! किंइत्थी'त्यादि, इह यास्त्र्यादयो विवक्षितैकत्वबहुत्वाःषट् सर्वदा साम्परायिकंबजन्ति, अपगतवेदश्च कदाचिदेव, तस्यकादाचिकत्वात्, ततश्च स्त्र्यादयः केवला बघ्नन्ति अपगतवेदसहिताश्च, ततश्च यदाऽपगतवेदसहितास्तदोच्यते अथवैते स्त्र्यादय बघ्नन्ति अपगतवेदश्च, तस्यैकस्यापि सम्भवात्, अथवैते स्त्र्यादयो बघ्नन्ति अपगतवेदाश्च, तेषां बहूनामपि सम्भवात्, अपगतवेदश्च साम्परायिकबन्धको वेदत्रये उपशान्ते क्षीणे वा यावद्यथाख्यातं न प्राप्नोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्वबहुत्वयोविन निर्विशेषत्वात्, तथाहि-अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्रच योऽपगतवेदत्वंप्रतिपन्नपूर्वसाम्परायिकंवघ्नात्यसावेकोऽनेको वा स्यात्, एवं प्रतिपद्यमानकोऽपीति।
अथसाम्परायिककर्मबन्धमेव कालत्रयेण विकल्पयन्नाह-'तंभंते! कि मित्यादि, इह च पूर्वोक्तेष्वष्टासु विकल्पेष्वाद्याश्चत्वार एव संभवन्ति नेतरे, जीवानां साम्परायिककर्मबन्धस्यानादित्वेन 'नबंधी'त्यस्यानुपपद्यमानत्वात्, तत्रप्रथमः सर्व एव संसारीयथाख्यातासंप्राप्तोपशमकक्षापकावसानः, स हि पूर्वं बद्धवान् वर्तमानकाले तु बघ्नाति अनागतकालापेक्षया तु भन्स्यति १, द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् वर्तमानकाले तु बध्नाति भाविमोहक्ष-यापेक्षयातुनभन्स्यति२, तृतीयः पुनरुपशान्तमोहत्वात्पूर्वंबद्धवान्उपशान्तमोहत्वे न बघ्नाति तस्माच्युतः पुनर्भन्तस्यतीति ३, चतुर्थःस्तु मोहक्षयात्पूर्वं साम्परायिकं कर्म बद्धवान् उपशान्त मोहत्वेनबध्नाति तस्माच्युतःपुनर्भन्स्यतीति३, चतुर्थःस्तुमोहक्षयात्पूर्वं साम्परायिकं कर्म बद्धवान् मोहक्षे न बघ्नाति न च भन्स्यतीति ।
साम्परायिककर्मबन्धमेळाश्रित्याह 'तं'मित्यादि, 'साइयंवा सपज्जवसियंबंधइत्तिउपशान्तमोहतायाश्च्युतः पुनरुपशान्तमोहतां क्षीणमोहतां वा प्रतिपत्स्यमानः, 'अणाइयं वा सप्पज्जवसयं बंधइत्तिआदितःक्षपकापेक्षमिदम्, 'अणाइयं वाअपज्जवसियंबंधइ'त्तिएतच्चाभव्यापेक्षं, 'नो
चेवणं साइयं अपज्जवसियंबंधइत्ति, सादिसाम्परायिकबन्धो हि मोहोपशमाच्युतस्यैव भवति, तस्य चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति।
अनन्तरं कर्मवक्तव्यतोक्ता, अथ कर्मस्वेव यथायोगंपरीषहावतारं निरूपयितुमिच्छु: कर्मप्रकृतीः परीषहांश्च तावदाह
मू. (४१६) कइ णं भंते ! कम्मपयडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्मपयडीओ पन्नत्ताओ, तंजहा-नाणावरनिजं जाव अंतराइयं ।
करणं भंते! परीसहापन्नत्ता?, गोयमा!बावीसंपरीसहा पन्नत्ता, तंजहा-दिगिंछापरीसहे पिवासापरीसहे जाव दंसणपरीसहे ।
एए णं भंते ! बावीसं परीसहा कतिसु कम्मपगडीसु समयोरंति ?, गोयमा ! चउसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org