SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५२८ भगवतीअगसूत्रं १०/-/१/४७५ जे अजीवा ते दुविहा पन्नत्ता, तंजहारूवीअजीवा य अरूवीअजीवा य, जे रूवीअजीवा ते चउब्विहा पन्नत्ता, तंजहा-खंधा १ खंधदेसा २ खंधपएसा ३ परमाणुपोग्गला४। जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नोधम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा नोअधम्मत्थिकाए अधम्मस्थिकायस्स देसे अधम्मत्थिकायस्स पएसा नोआगसत्थिकाए आगासत्थिकायस्स देसे आकासत्थिकायस्स पएसा अद्धासमए। अग्गेई णं भंते ! दिसा किं जीवा जीवदेसा जीवपएसा ? पुच्छा, गोयमा ! नो जीवा जीवदेसावि १ जीवपएसावि २ अजीवावि १ अजीवदेसावि २ अजीवपएसावि ३ । जे जीवदेसा ते नियमा एगिंदियदेसा अहवा एगिंदियदेसा य बेइंदियस्स देसे १ अहवा एगिदियदेसायबेइंदियस्स देसा २ अहवाएगिदियदेसायबेइंदियाणयदेसा ३अहवाएगिदियदेसा तेइंदियस्स देसे एवं चेव तियभंगो भाणियव्वो एवंजाव अनिंदियाणंतिय भंगो, जे जीवपएसा ते नियमा एगिंदियपएसा अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियपदेसा य बेइंदियाण य पएसा एवं आइल्लविरहिओ जाव अनिंदियाणं । जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवाय अरूवीअजीवा यजे रूवी अजीवा ते चउव्विहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा एवं अधम्मत्थिकायस्सविजाव आगासस्थिकायस्स पएसा अद्धासमए। विदिसासु नस्थि जीवा देसे भंगो य होइ सव्वत्थ ।जमाणं भंते! दिसा किंजीवा जहा इंदा तहेव निरवसेसा नेरई य जहा अग्गेयी वारुणीजहा इंदा वायव्वा जहा अग्गेयी सोमा जहा इंदा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं अरूबी छव्विहा अद्धासमयो न भन्नति॥ वृ. 'किमियं भंते ! पाईणत्ति पवुच्चइ'त्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिग्विवक्षायां 'प्राची वा प्राची पूर्वेति प्रोच्यते, उत्तरंतुजीवाश्चैव भवति-प्राच्यांदिशिजीवा अजीवाश्च सन्तीति। 'इंदे' त्यादि, इन्द्रो देवता यस्याः सैन्द्री अग्निर्देवतायस्याः साऽऽग्नेयी, एवंयमो देवता, याम्या नितिर्देवता नैर्ऋती वरुणोदेवता वारुणीवायुर्देवतावायव्यासोमदेवतासौम्याईशानदेवता ऐशानी विमलतया विमला तमा-रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्रऐन्द्रीपूर्वाशेषाःक्रमेण, विमलातूर्ध्वातमापुनरधोदिगिति,इहच दिशःशकटोद्धिसंस्थिताः विदिशस्तुमुक्तावल्याकाराः ऊर्ध्वाधोदिशौ च रुचकाकारे, आह च “सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि। मुत्तावलीव चउरो दो चेव य होति रुयगनिभे ॥” इति 'जीवावी'त्यादि,ऐन्द्री दिग्जीवातस्यांजीवानामस्तित्वात्, एवंजीवदेशाजीवप्रदेशाश्चेति, तताऽजीवानां पुद्गलादीनामस्तित्वादजीवाः धर्मास्तिकायादिदेशानां पुनरस्तित्वादजीवदेशाः एवमजीवप्रदेशाअपीति, तत्र येजीवास्त एकेन्द्रियादयोऽनिन्द्रियाश्च केवलिनः,येतुजीवदेशास्त एकेन्द्रियादीनाम् ६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy