________________
शतकं-९, वर्ग:-, उद्देशकः-३४
५२७
॥१॥ असम्मनोव्योमतलप्रचारिणा, श्रीपार्श्वसूर्यस्य विसर्पितेजसा । दुधृष्यसंमोहतमोऽ-पसारणाद्, विभक्तमेवं नवमं शतं मया !
शतकं-९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीसूत्रे नवमशतकस्य टीका परिसमाता ।
(शतकं-१०) वृ.व्याख्यातं नवमंशतम्, अथदशमव्याख्यायते, अस्यचायमभिसम्बन्धः-अनन्तरशते जीवादयोऽर्था प्रतिपादिताः इहापि त एव प्रकारान्तरेण प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्योदेशकार्थःसङ्ग्रहगाथेयम्मू. (१७४)' दिसि १ संवुडअनगारे २ आयड्डी ३ सामहत्थि ४ देवे ५ सभा ६।
उत्तर अंतरदीवा २८ दसमंभिसयंमिचोत्तीसा ।। वृ.'दिसे त्यादि, 'दिसत्ति दिशमाश्रित्यप्रथमउद्देशकः १ संवुडअनगारे'त्तिसंवृतानगारविषयो द्वितीयः२ 'आइड्डित्तिआत्मादेवोदेवीवावासान्तराणिव्यतिक्रामेदित्याद्यर्थाभिधायकस्तृतीयः ३ 'सामहत्यि'त्ति श्यामहस्तयभिदानश्रीमन्महावीरशिष्टप्रश्नप्रतिबद्ध-श्चतुर्थः ४ ।
'देवित्तिचमराद्यग्रमहिषीप्ररूणार्थः पञ्चमः ५ सभ'त्ति सुधर्मसभाप्रतिपादनार्थः षष्ठः ६ ‘उत्तरअंतरदीवित्ति उत्तरस्यां दिशियेऽन्तरद्वीपास्तप्रतिपादनार्था अष्टाविंशततिरुद्देशकाः, एवं चादितो दशमे शते चतुस्त्रिंशदुद्देशका भवन्तीति ।
- शतकं-१० उद्देशकः-१:मू. (७५) रायगिहे जाव एवं वयासी-किमियं भंते ! पाईणत्ति पवुच्चई?, गोयमा ! जीवाचेव अजीवा चेव, किमियं भंते! पड़ीणाति पवुच्चई?, गोयमा! एवं चेवएवं दाहिणा एवं उदीणा एवं उड्डा एवं अहोवि।
कतिणं भंते! दिसाओ पन्नताओ?, गोयमा! दस दिसाओ पन्नत्ताओ, तंजहा-पुरच्छिमा १ पुरच्छिमदाहिणा २ दाहिणा ३ दाहिणपञ्चत्थिमा ४ पञ्चत्थिमा ५ पञ्चत्थिमुत्तरा ६ उत्तरा ७ उत्तरपुरच्छिमा ८ उड्डा ९ अहो १०॥
एयासि णं भंते ! दसण्हं दिसाणं कति नामधेजा पन्नता ?, गोयमा ! दस नामधेजा पन्नत्ता, तंजहा
इंदा १ अग्गेयी २ जमा य ३ नेरती ४ वारुणी ५ वायव्वा ६
सोमा ७ ईसाणीय ८ विमला य९तमा य १० बोद्धव्वा । इंदाणं भंते ! दिसा किंजीवा जीवदेसा जीवपएसा अजीवा अजीवपदेसा अजीवपएसा गोयमा! जीवावि ३तंचेव जाव अजीवपएसावि, जे जीवा ते नियमा एगिंदिया बेइंदिया जाव पंचिंदिया अनिंदिया, जे जीवदेसा ते नियमा एगिंदियदेसाजावअनिंदियदेसा, जेजीवपएसाते एगिदियपएसा बेइंदियपएसा जाव अनिंदियपएसा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org