SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५२६ भगवतीअङ्गसूत्रं९/-/३४/४७२ मू. (७२) पुढविकाइया णं भंते! पुढविकायं चैव आणमंति वा पाणमंति वा ऊससंति वानीससंतिवा?, हंता गोयमा! पुढविक्काइए पुढविक्काइयं चेव आणमंतिवाजावनीससंतिवा पुढवीक्काइएणंभंते! आउक्काइयंआणमंतिवाजावनीससंति?, हंतागोयमा! पुढविक्काइए आउक्काइयं आणमंति वा जाव नीससंति वा, एवं तेउक्काइयं वाउक्काइयं एवं वणस्सइयं । आउकाइएणं भंते! पुढवीक्काइयंआणमंतिवापाणमंतिवा?, एवं चेव, आउक्काइएणं भंते ! आउक्काइयं चैव आणमंति वा?, एवं चेव, एवं तेउवाऊवणस्सइकाइयं । तेऊक्काइ णं भंते ! पुढविक्काइयं आणमंति वा ?, एवं जाव वणस्सइकाइए णं भंते ! वणस्सइकाइयंचेव आणमंति वा तहेव। पुढविक्काइए णं भंते ! पुढविकाइयं चेव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए?, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। पुढविक्काइएणंभंते! आउक्काइयंआणममाणे वा०? एवं चेव एवंजाव वणस्सइकाइयं, एवं आउकाइएणवि सव्वेवि भाणियव्वा, एवं तेउक्काइएणवि, एवं वाउक्काइएणवि, जाव वणस्सइकाइएणंभंते ! वणस्सइकाइयं चेव आणममाणे वा? पुच्छा, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। वृ. 'पुढविक्काइएणं भंते'इत्यादि, इह पूज्यव्याख्या यथा वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोग्रहणं करोति एवं पृथिवीकायिकादयोऽप्यन्योऽन्यसंबद्धत्वात्तत्तद्रूपं प्राणापानादि कुर्वन्तीति, तत्रैक-:पृथिवीकायिकोऽन्यंस्वसंबद्धं पृथिवीकायिकम्अनिति-तद्रूपमुच्छसंकरोति, यथोदरस्थितकर्पूरः पुरुषः कर्पूरस्वभावमुच्छसं करोति, एवमप्कायादिकानिति, एवं पृथिवीकायिकसूत्राणि पञ्च, एवमेवाप्कायादयः प्रत्येकं पञ्च सूत्राणि लभन्त इति पञ्चविंशति सूत्राण्येतानीति। क्रियासूत्राण्यपि पञ्चविंशतिस्तत्र 'सिय तिकिरिए'त्ति यदा पृथिवीकायिकादि पृथिवीकायिकादिरूपमुच्छसं कुर्वन्नपि न तस्य पीडामुत्पादयति स्वभावविशेषात्तदाऽसौ कायिक्यादित्रिक्रियः स्यात्, यदातुतस्य पीडामुत्पादयतितदा पारितापनिकीक्रियाभावाच्चतुष्क्रियः, प्राणातिपातसद्भावे तु पञ्चक्रिय इति।। मू. (०७३) वाउक्काइएणंभंते! रुक्खस्समूलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। एवंकंदंएवंजाव मूलंबीयंपचालेमाणेवापुच्छा, गोयमा! सियतिकिरिएसियचउकिरिए सिय पंचकिरिए। सेवं भंते ! सेवं भंतेत्ति। . वृ.क्रियाधिकारादेवेदमाह--'वाउक्काइए णमित्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा संभवतियथा नदीभित्यादिषु प्रतिव्याअनावृत्तं तत्स्यादिति । अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः सम्भवात् ?, उच्यते, अचेतनमूलापेक्षयेति। शतकं-९ उद्देशकः-३४ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy