SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ शतकं-९, वर्गः-, उद्देशकः-३४ ५२५ हणइ नोआसेवि हणइ, से केणटेणं अट्ठोतहेव, एवं हत्यिं सीह वग्धंजाव चिल्ल लगं। पुरिसे णं भंते ! अन्नयरं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ नो अन्नयरे तसपाणे हणइ? गोयमा! अन्नयरंपि तसपाणं हणइ नो अन्नयरेवि तसेपाणे हणइ, से केणढेणं भंते एवं वुच्चइ अन्नयरंवि तसंपाणं नो अन्नयरेवि तसेपाणे हणइं? गोयमा! तस्सणं एवं भवइ एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि सेणं एगं अन्नयरं तसं पाणं हणेमाणे अनेगे जीवे हणइ, से तेणटेणं गोयमा! तं चेव सव्वेवि एक गमा। पुरिसे णं भंते ! इसिं हणमाणे किं इसिंहणइ नोइसिंहणइ ? गोयमा इसिपि हणइ नो इसिंपिहणइ से केणटेणं भंते! एवं वुच्चइ जावनोइसिंपिहणइ?, गोयमा! तस्सणं एवं भवइ एवं खलु अहं एगंइसिंहणामि, सेणं एगं इसिं हणमाणे अनंते जीवे हणइ से तेणडेणं निक्खेवओ पुरिसेणं भंते! पुरिसंहणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे?, गोयमा! नियमा ताव पुरिसवेरेणं पुढे अहवा पुरिसवेरेणय नोपुसवेरेण य पुढे अहवा पुरिसवेरेण यनोपुरिसवेरेहि पुढे, एवं आसं एवं जाव चिल्ललगंजाव अहवा चिल्ललगवेरेण य नो चिल्ललगवेरेहि य पुढे, पुरिसे गंभंते! इसिंहणमाणे किंइसिवेरेणं पुढे नोइसिवेरणं?, गोयमा! नियमा इसिवेरेणय नोइसिवेरेहि य पुढे वृ. 'तेणमित्यादि, 'नोपुरिसं हणइत्ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति ‘अनेगे जीवे हणइत्ति ‘अनेकान् जीवान्' यूकाशतपदिकाकृमिगण्डोलकादीन् तदाश्रितान् तच्छरीरावष्टब्धास्तदुधिरप्लावितादींश्च हन्ति,अथवा स्वकायस्याकुञ्चनप्रसरणादिनेति, 'छणइत्तिक्वचित्पाठ्तत्रापि स एवार्थः, क्षणघातोहिसार्थःत्वात्, बाहुल्याश्रयं चेदं सूत्रं, तेन पुरुषघ्नन्तथाविधसामग्रीवशात् कश्चित्तमेव हन्ति कश्चिदेकमपि जीवान्तरं हन्तीत्यपि द्रष्टव्यं, वक्ष्यमाणभङ्गकत्रयान्यथाऽनुपपत्तेरिति, एते सव्वे एक्कगमा' 'एते' हस्त्यादयः एकगमाः' सहशाभिलापाः 'इसिं'ति ऋषिम् 'अनंते जीवे हणइत्ति ऋषि नन्ननन्तान् जीवान् हन्ति, यतस्तद्घातेऽनन्तानां घातो भवति, मृतस्य तस्य विरतेरभावेनानन्तजीवघातकत्वभावात्, अथवा ऋषिर्जीवान्बहून् प्राणिनः प्रतिबोधयति, तेच प्रतिबुद्धाःक्रमेण मोक्षमासादयन्ति, मुक्तश्चानन्तानामपि संसारिणामघातका भवन्ति, तद्वधे चैतत्सर्वं न भवत्यतस्तद्वधेऽनन्तजीववधो भगवतीति, निक्खेवओ'त्ति नगमनं 'नियमा पुरिसवेरेणे'त्यादि, पुरुषस्य हतत्वान्नियमात्पुरुषवधपापेन स्पृष्ट इत्येको भङ्गः, तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुषवैरेण नोपुरुषवैरेण चेति द्वितीयः, यदि तु बहवः प्राणिनोहतास्तत्रतदापुरुषवैरेणनोपुरुषवैरैश्चेति तृतीयः, एवं सर्वत्र त्रयम्, ऋषिपक्षे तुऋषिवैरेण नोऋषिवैरैश्चेत्वमेक एव, ननुयोमृतो मोक्षंयास्यत्यविरतो न भविष्यति तस्यर्वधे ऋषिवैरमेव भवत्यतःप्रथमविकल्पसम्भवः, अथ चरमशरीरस्य निरुपक्रमायुष्कत्वान हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्तभङ्गसम्भवो, नैवं, यतो यद्यपिचरमशरीरो निरुपक्रमायुष्कस्तथाऽपि तद्वधाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्येवेतिप्रथमभङ्गकसम्भव इति, सत्यं, किन्तुयस्य ऋषेः सोपक्रमायुष्कत्वात् पुरुषकृतो वधो भवति तमाश्रित्येदं सूत्रप्रवृत्तं, तस्यैव हननस्य मुख्यवृत्या पुरुषकृतत्वादिति। प्राग् हननमुक्तं, हननं चोच्छसादिवियोगोऽतउच्छ्वासादिवक्तव्यतामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy