________________
५२४
भगवतीअङ्गसूत्रं ९/-/३३/४६९ जमालीणं भंते! अनगारे अरसाहारे विरसाहारे अंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी?, हंता गोयमा! जमाली णं अनगारेअरसाहारे विरसाहारे जाव विवित्तजीवी।।
जतिणं भंते! जमालीअनगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हाणं भंते! जमाली अनगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्टितिएसु देवकिव्विसिएसु देवेसुदेवकिब्विसियत्ताएउववन्ने?, गोयमा! जमालीणंअनगारे आयरियपडिणीएउवज्झायपडिणीएआयरियउवज्झायाणं अयसकारएजाववुप्पाएमाणे जाव बहूई वासाइंसामनपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अनसणाए छेदेति तीसं० २ तस्स ठाणस्स अनालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने ।
वृ. 'केसुकम्मादानेसुत्ति केषु कर्महतुषुसत्स्वित्यर्थः ‘अजसकारगे'त्यादौ सर्वदिग्गामिनी प्रसिद्धिर्यशस्तप्रतिषेधादयशः, अवर्णस्त्वप्रसिद्धिमात्रम्, अकीर्तिपुनरेकदिग्गामिन्यप्रसिद्धिरिति 'अरसाहारे त्यादि, इह च 'अरसाहारे' इत्याद्यपेक्षया 'अरसजीवी' त्यादिनपुनरुक्तंशीलादिप्रत्ययार्थेन भिन्नार्थःत्वादिति, उवसंतजीवि'त्ति उपशान्तोऽन्तर्वृत्याजीवतीत्येवंशील उपशान्तजीवी, एवं प्रशान्तजीवी नवरं प्रशान्तो बहिर्वृत्या, 'विवित्तजीवि'त्ति इह विविक्तः स्त्र्यादिसंसक्तासनादिवर्जनतइति ।अथ भगवताश्रीमन्महावीरेण सर्वज्ञत्वादमुंतद्वयतिकरंजानताऽपि किमिति प्रव्राजितोऽसौ ? इति, उच्यते अवश्यम्भाविभावानां महानुभावैरपि सर्वज्ञत्वादमुं तद्वयतिकरं जानताऽपि किमित प्रव्राजितोऽसौ ? इति, उच्यते, अवश्यम्भाविभावानां महानुभावैरपि प्रायो लवयितुमशक्यत्वाद्इत्थमेव वा गुणविशेषदर्शनाद्, अमूढलक्षा हि भगवन्तोऽर्हन्तोन निष्प्रयोजनं क्रियासु प्रवर्त्तन्त इति॥
मू. (४७०) जमाली णं भंते ! देवे ताओ देवलोयाओ आउक्खएणं जाव कहिं उवव . जइ ?, गोयमा ! चत्तारि पंच तिरिक्खजोणियमणुस्सदेवभवग्गहणाइं संसारं अनुपरियट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । सेवं भंते २ ति॥
शतकं-९ उद्देशकः-३३ समाप्तः
-शतकं-९ उद्देशकः-३४:वृ.अनन्तरोद्देशके गुरुप्रत्यनीकतया स्वगुणव्याघात उक्तश्चतुस्त्रिंशत्तमेतुपुरुषव्याघातेन तदन्यजीवव्याघात उच्यत इत्यैवंसंबद्धस्यास्येदमादिसूत्रम्
मू. (४७१) तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-पुरिसेणं भंते ! पुरिसं हणमाणे किं पुरिसं हणइ नोपुरिसं हणइ ?, गोयमा ! पुरिसंपि हणइ नोपुरिसेवि हणति, से केणटेणं भंते ! एवं वुच्चइ पुरिसंपि हणइ नोपुरिसेवि हणइ ?, गोयमा! तस्स णं एवं भवइ एवं खलु अहंएगंपुरिसंहणामि से णं एगपुरिसंहणमाणे अनेगजीवा हणइ, से तेणटेणं गोयमा! एवं वुच्चइ पुरिसंपि हणइ नोपुरिसेवि हणति ।
पुरिसे णं भंते ! आसं हणमाणे किं आसं हणइ नोआसेवि हणइ ?, गोयमा ! आसंपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org