________________
५२३
शतकं-९, वर्ग:-, उद्देशकः-३३ नियताकारो नियतत्वादेव शाश्वतः प्रतिक्षणमप्यसत्वस्याभावत् शाश्वतत्वादेव 'अक्षयः' निर्विनाशः, अक्षयत्वादेवाव्ययः प्रदेशापेक्षया, अवस्थितो द्रव्यापेक्षया, नित्यस्तदुभयापेक्षया, एकार्था वैते शब्दाः।
मू. (४६८) तए णं से भगवं गोयमे जमालिं अनगारं कालगयं जाणित्ता जेणेव समणे भगवंमहावीरे तेणेव उवागच्छइते०२ समणं भगवंमहावीरं वंदति नमसतिर एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमालिनामंअनगारे सेणंभंते! जमालीअनगारेकालमासे कालं किच्चा कहिं गए कहिं उववन्ने।
गोयमादिसमणेभगवंमहावीरे भगवंगोयमंएवंवयासी-एवंखलुगोयमा! ममंअंतेवासी कुसिस्से जमाली नाम से णं तदा मम एवं आइक्खमाणस्स ४ एयमटुंणो सद्दहइ ३ एयमटुं असद्दहमाणे ३ दोच्चंपिममं अंतियाओआयाए अवक्कमइ २ बहूहिं असब्भावुब्भावणाहिं तं चेव जाव देवकिदिवसियत्ताए उववन्ने।
वृ. 'आयाए'त्ति आत्मना ‘असब्भावुब्भावणाहिं'ति असद्भावानां-वितथार्थानुद्भावना-उप्रेक्षणानि असद्भावोद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि यत्ति मिथ्यात्वात्मिथ्यादर्शनोदयाद्येऽभिनिवेशा-आग्रहास्तेतथातैः 'वुग्गाहेमाणेत्ति व्युग्राहयविरुद्धग्रहवन्तं कुर्वन्नित्यर्थः 'वुप्पाएमाणे'त्ति व्युत्पादयन् दुर्विदग्धीकुर्वन्नित्यर्थः।
मू. (४६९) कतिविहा णं भंते ! देवकिव्विसिया पन्नत्ता?, गोयमा ! तिविहा देवकिविसिया पन्नत्ता, तंजहा-तिपलिओवमट्टिइया तिसागरोवमट्टिइयातेरससागरोवमहिइया, कहि णं भंते ! तिपलिओवमद्वितीया देवकिदिवसिया परिवसंति ? गोयमा! उपिं जोइसियाणं हिडिं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपिलिओवमहिइया देवकिदिवसिया परिवसंति।
कहिणंभंते! तिसागरोवमट्टिइयादेवकिब्विसियापरिवसंति?, गोयमा! उप्पिं सोहम्मीसाणाणं कप्पाणं हिटिं सणंकुमारमाहिंदेसु कप्पेसु एत्थ णं तिसागरोवमट्टिइया देवकिब्विसिया परिवसंति, कहिणं भंते ! तेरससागरोवमहिइया देवकिदिवसिया देवा परिवसंति ?, गोयमा! उप्पिं बंभलोगस्स कप्पस्स हिट्ठ लंतए कप्पे एत्थ णं तेरससागरोवमट्टिइया देवकिदिवसिया देवा परिवसंति । देवकिदिवसियाणंभंते! केसुकम्मादानेसु देवकिदिवसियत्ताए उववत्तारोभवंति?
गोयमा! जेइमेजीवाआयरियपडिणीयाउवज्झायपडिणीयाकुलपडिणीयागणपडिणीया संघपडिणीया आयरियउवज्झायाणंअयसकराअवनकराअकित्तिकराबहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च ३ वुग्गाहेमाणा वुप्पाएमाणा बहूई वासाइं सामन्नपरियागं पाउणंति पा०२ तस्स ठाणस्सअनालोइयपडिकतेकालमासे कालंकिच्चाअन्नयरेसुदेवकिञ्चिसिएसु देवकिदिवसियत्ताए उववत्तारो भवतं, तं०-तिपलिओवमद्वितीएसुवा तिसागरोवमहितीएसुवा
देवकिव्विसियाणंभंते! ताओदेवलोगाओ आउक्खएणंभवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गच्छंति कहिं उववजंति?, गोयमा! जाव चत्तारिपंच नेरइयतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अनुपरियट्टित्ता तओ पच्छ सिझंति बुझंति जाव अंतं करेंति, अत्थेगइया अनादीयं अनवदग्गंदीहमद्धं चाउरंतसंसारकतारं अनुपरियट्टति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org