SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९० भगवतीअगसूत्रं १/-/६/७६ सेनूणंगोयमा! से आउयाए तस्स वाउयायस्स उप्पिं उवरितले चिट्ठइ?, हंता चिट्ठइ, से तेणटेणं जाव जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वत्थिमाडोवेइ २ कडीए बंधइ २ अत्थाहमतारमपोरसियंसि उदगंसि ओगाहेजा, से नूणं गोयमा ! से पुरिसे तस्स आउयायस्स उवरिमतले चिठ्ठइ?, हंता चिठ्ठइ, एवं वा अविहा लोयट्ठिई पन्नत्ता जावजीवा कम्मसंगहिया वृ. आकाशप्रतिष्ठितो वायुः-तनुवातघनवातरूपः, तस्यावकाशान्तरोपरि स्थितत्वात्, आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन् कृतेति । तथा वातप्रतिष्ठित उदधिघनोदधिस्तनुवातघनवातोपरि स्थितत्वात् २ । तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वात् रत्नप्रभादीनां, बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईषयाग्भारा पृथिवी आकाशप्रतिष्ठितैव । तथा पृथिवीप्रतिष्ठितस्त्रसस्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तिति ४ । तथाऽजीवाः-शरीरादिपुद्गलरूपाजीवप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५। तथाजीवाः कर्मप्रतिष्ठिताः, कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषुसंसारिजीवानामाश्रितत्वात्, अन्ये त्वाहुः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः ६। तथाअजीवाजीवसंगृहीताः, मनोभाषादिपुद्गलानांजीवैः संगृहीतत्वात्, अथाजीवाःजीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोःको भेदः ?, उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत्तस्याधेयमप्यर्थापत्तितः स्याद् यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति७। तथा जीवाः कर्मसंगृहीताः संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात्, ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधेयता श्येति । ‘से जहानामए केइत्ति, स 'यथानामकः' यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स यथा' इति दृष्टान्तार्थ 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वत्थिति बस्ति' इति आडोवेइ'त्तिआटोपयेत् वायुना पूरयेत्, ‘उप्पिं सियं बंधइत्ति उपरि सितं 'षिञ्बन्धने' इति वचनात् क्तप्रत्ययस्य च भावार्थत्वात् कर्मार्थत्वाद्वा बन्धं-ग्रन्थिमित्यर्थ 'बन्धाति' करोतीत्यर्थः,अथवा 'उप्पिंसित्ति उपरि 'त'मिति बस्ति से आउयाए'त्ति, सोऽप्कायस्तस्य वायुकायस्य ‘उम्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः, यथा वायुराधारोजलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशधनवातादिनामिति भावः, आधाराधेयभावश्च प्रागेव सर्वपदेषु व्यञ्जित इति । अत्थाहमतारमपोरुसियंसित्ति, अस्ताधम्-अविद्यमानस्ताधम्-अगाधमित्यर्थः, अस्ताधोवा निरस्ताधस्तलमिवेत्यर्थः, अतएवातारं-तरीतुमशक्यं, पाठान्तरेणापारं-पारवर्जितं, पुरुषःप्रमाणमस्येतिपौरुषेयंत प्रतिषेधादपौरुषेयंततःकर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिकः, “एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः। ___ लोकस्थित्यधिकारादेवेदमाह-अस्थिणमित्यादि, अनेय त्वाहुः-अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावानार्थमिदमाह मू. (७७) अत्थिणंभंते! जीवा यपोग्गला य अन्नमनबद्धा अन्नमनपुट्ठा अन्नमन्नमोगाढा अन्नमनसिणेहपडिबद्धा अन्नमन्नधडत्ताए चिटुंति ?, हंता ! अस्थि । से केणटेणं भंते ! जाव चिट्ठति ?, गोयमा ! से जहानामए-हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy