SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-६ मृदु यन्मार्दवम्-अत्यर्थमहङ्घ तिजयस्तत्संपन्नः-प्राप्तो गुरूपदेशाद् यः स तथा 'आलीणे'त्ति गुरुस-माश्रितः संलीनोवा, ‘भद्दए'त्तिअनुपतापको गुरिशिक्षागुणात्, ‘विणीए'त्ति गुरुसेवागुणात् 'भवसिद्धीयाय'त्तिगुरुसमाश्रितः संलीनोवा, ‘भद्दए'त्तिअनुपतापको गुरुशिक्षागुणात्, विणीए'त्ति गुरुसेवागुणात् ‘भवसिद्धीयाय'त्तिभविष्यतीतिभवाभवा सिद्धि-निवृतिर्येषांते भवसिद्धिकाः, भव्या इत्यर्थः, ‘सत्तमे उवासंतरे'त्ति सप्तमपृथिव्या अधोवर्ताकाशमिति । सूत्रसङग्रहगाथे-के ? मू. (७३) ओवासवायघनउदिहि पुढवी दीवा य सागरा वासा। नेरइयाई अस्थिय समया कम्माइं लेस्साओ ॥ वृ. तत्र ‘ओवासे'त्ति सप्रावकाशान्तराणि 'वाय'त्ति तनुवाताःघनवाताः ‘घणउदहित्ति धनोदधयः सप्त 'पुढवित्ति नरकपृथिव्यः सप्तैव 'दीवाय'त्तिजम्बूद्वीपादयोऽसङ्ख्याताः असङ्ख्येया एव ‘सागराः' लवणादयः ‘वास'त्तिवर्षाणि भरतादीनि सप्तैव ‘नेरइयाइ'त्तिचतुर्विंशतिदण्डकः 'अस्थि,य'त्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टौ लेश्याः षट् । मू. (७४) दिट्ठी दंसण नाणा सन्न सरीराय जोग उवओगे। दव्वपएसा पजव अद्धा किं पुचि लोयंते? ॥ वृ.दृष्टयो-मिथ्याष्टयादयस्तिस्रः, दर्शनानिचत्वारिज्ञानानि पञ्च सज्ञाश्चतस्रः शरीराणि पञ्चयोगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट्प्रदेशाअनन्ताः पर्यवाअनन्ता एव अद्ध'त्ति अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुचि लोयंति'त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्रुभिलापं दर्शयन्नाह मू. (७५) पुट्विं भंते ! लोयंते पच्छ सव्वद्धा । जहा लोयंतेणं संजोइया सव्वे ठाणा एते एवं अलोयंतेणवि संजोएयव्वा सव्वे । पुट्विं भंते ! सत्तमे उवासंतरे पच्छ सत्तमे तनुवाए?, एवं सत्तमं उवासंतरं सव्वेहिं समं संजोएयव्वं जाव सव्वद्धाए । पुब्बिं भंते ! सत्तमे तनुवाए पच्छ सत्तमे घनवाए, एयपि तहेव नेयव्वं जाव सव्वद्धा, एवं उवरिल्लं एक्केकं संजोयंतणे जो जो हिडिल्लो तं तं उड्डंतेणं नेयव्वंजाव अतीयअनागयद्धा पच्छ सव्वद्धा जाव अनानुपुब्बी एसा रोहा सेवं भंते ! सेवं भंतेत्ति! जाव विहरइ॥ वृ. 'पुट्विं भंते ! लोयंते पच्छ सव्वद्धे'त्ति । एतानि च सूत्राणिशून्यज्ञानादिवादनिरासेन विचित्रबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानिईश्वरादिकृतत्वनिरासेनचानादित्वाभिधानार्थानीति लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः मू. (७६) भंतेत्ति भगवं गोयमे समणं जाव एवं वयासी-कतिविहा णं भंते ! लोयढ़िती पण्णत्ता?, गोयमा! अट्ठविहा लोयट्टिती पन्नत्ता, तंजहा-आगासपइट्ठिए वाए १ वायपइ-ट्टिए उदही २ उदहीपइट्ठिया पुढवी ३ पुठविपइट्ठिया तसा थावरा पाणा ४ अजीवा जीव-पइट्ठिया ५ जीवा कम्मपइट्ठिया ६ अजीवा जीवसंगहिया ७जीवा कम्मसंगहिया ८ । से केणतुणं भंते ! एवं वुच्चइ ?-अट्टविहा जाव जीवा कम्मसंगहिया ?, गोयमा ! से जहानामए-केइ पुरिसे वत्थिमाडोवेइ वत्थिमाडोवित्ता उप्पिं सितंबंधइ २ मज्झेणं गठिंबंधइ २ उवरिल्लं गंठिं मुगइ २ उवरिल्लं देसं वामेइ २ उवरिल्लं देसं वामेत्ता उवरिलं देसंआउयायस्स पूरेइ २ उप्पिंसितंबंधइ २ मज्झिल्लं गंठिं मुयइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy