SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८८ भगवतीअङ्गसूत्रं १/-/६/७१ 'अत्तकडा कज्जइत्ति आत्मकृतमेव कर्म भवति, नान्यथा । 'अनानुपुट्विं कडा कज्जइ'त्ति पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । _ 'जहा नेरइया तहा एगिदियवज्जा भाणियव्व'त्ति नारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जा, ते त्वन्यथा, तेषां हि दिक्पदे निव्वाधाएणंछद्दिसिं वाघायं पडुच्च सिय तिदिसिं' इत्यादेविशेषाभिलापस्य जीवपदोक्तस्य भावात्, अत एवाह एगिदियाजहाजीवा तहाभाणियव्व'त्ति 'जावमिच्छदंसणसल्ले' इहयावत्करणात् ‘माणे माया लोभे पेज्जे' अनभिव्यक्तमायालोभस्वभावमभिष्वङ्गमात्रं प्रेम ‘दोसे' अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्रं द्वेषः 'कलहः' राटि 'अबब्मक्खाणे' असद्दोषाविष्करणं 'पेसुन्ने' प्रच्छन्नमसदोषाविष्करणं 'परपरिवाए' विप्रकीर्णं परेषां गुणदोषवचनम् 'अरइरई' अरतिमोहनीयोदयच्चित्तोद्वेगस्तत्फला रति-विषयेषु मोहनीयोदयाच्चित्ताभिरतिररतिरति, ‘मायामोसे' तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन चसर्वसंयोगा उपलक्षिताः, अथवावेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति, मिथ्यादर्शनंशल्यमिव विविधव्यथानिबन्धन-त्वान्मिथ्यादर्शनशल्यमिति। ___एवं तावद्गौतमद्वारेण कर्म प्ररूपितं, तच्च प्रवाहतः शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुङ्गवद्वारेण प्ररूपयितुं प्रस्तावयन्नाह मू. (७२) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अनगारे पगइभद्दए पगइमउए पगइविणीए पगइउवसंते पगइपयगुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणेभद्दएविणीएसमणस्स भगवओ महावीरस्सअदूरसामंतेउटुंजाणूअहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तएणं से रोहे नामंअनगारे जायसड्ढे जाव पज्जुवासमाणे एवं वदासी-पुट्विं भंते! लोए पच्छ अलोए पुब्बिं अलोए पच्छ लोए?, रोहा ! लोए य अलोए य पुदिपेते पच्छपेते दोवि एए सासया भावा, अणननुपुब्बी एसा रोहा पुट्विं भंते ! जीवा पच्छ अजीवा पुब्बिं अजीवा पच्छ जीवा?, जहेव लोए य अलोए य तहेव जीवा य अजीवा य, एवं भवसिद्धिया य अभवसिद्धीया य सिद्धी असिद्धी सिद्धा असिद्धा पुट्विं भंते ! अंडए पच्छ कुक्कुडी पुब्बिं कुक्कुडी पच्छ अंडए?, रोहा! से णं अंडए कओ भयवं! कुक्कुडीओ, साणं कुक्कुडी कओ?, भंते ! अंडयाओ, एवामेव रोहा ! से य अंडए साय कुक्कुडी, पुब्बिंपेते पच्छपेते दुवेते सासया भावा, अनानुपुब्बी एसा रोहा ! पुब् िभंते ! लोयंते पच्छ अलोयंते पुव्वं अलोयंते पच्छ लोयंते?, रोहा! लोयंते य अलोयंते य जाव अनानुपुब्बी एसा रोहा!। पुब्बिं भंते ! लोयंते पच्छ सत्तमे उवासंतरे पुच्छ, रोहा! लोयंते य सत्तमे उवासंतरे पुव्विंपि दोवि एते जाव अनानुपुव्वी एसा रोहा! एवंलोयंते यसत्तमे यतनुवाए, एवं धनवाए घनोदहि सत्तमा पुढवी, एवं लोयंते एकेकेणं संजोएयव्वे इमेहिं ठाणेहि-तंजहा वृ. 'पगइभद्दए'त्ति स्वभावत एव परोपकारकरणशीलः 'पगइमउए'त्ति स्वभावत एव भावमार्दविकः, अत एव ‘पगइविणीए'त्तितथा पगइउवसंते'त्तिक्रोधोदयाभावात् 'पगइपयणुकोहमाणमायालोभे' सत्यपिकषायोदये तत्कार्याभावात् प्रतनुक्रोधादिभावः 'मिउमद्दवसंपने'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy