SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ भगवतीअगसूत्रं २/-/५/१३७ __'एसण'मित्यादि एषः' अनन्तरोक्तरूपः एष चान्ययूथिकपरिकल्पिताघसञोमहातपोपतीरप्रभवः प्रश्रवणउच्यते, तथा 'एषः' योऽयमनन्तरोक्तः ‘उसिणजोणीए'त्यादि समहातपोपतीरप्रभवस्य प्रश्रवणस्यार्थः-अभिधानान्वर्थ प्रज्ञप्तः इति ॥ शतकं-२ उद्देशकः-५ समाप्तः -:शतकं-२ उद्देशकः-६:वृ.पञ्चमोद्देशकस्यान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः, अथषष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम् मू. (१३८) से नूनं भंते ! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियव्वं । वृ. 'सेनूनंभंते! मण्णामी ति ओहारिणीभास'त्तिसेशब्दोऽथशब्दार्थेसचवाक्योपन्यासे, 'नूनम्' उपमानावदारणतर्कप्रश्नहेतुषु' इह अवधारणे 'भदन्त' इतिगुर्वामन्त्रणे मन्ये' अवबुध्ये इति, एवमवधार्यते-अवगम्यतेऽनयेत्यवधारणी, अवबोधबीजभूतेत्यर्थः भाष्यत इति भाषातद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम्, एष पदार्थः। अयंपुनक्यिार्थ-अथ भदन्त! एवमहंमन्येऽवश्यमवधारणीभाषेति। एवममुनासूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादशंभणितव्यमिह स्थाने, इहच भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायैर्विचार्यते। शतकं-२ उद्देशकः-६ समाप्तः -शतकं-२ उद्देशकः-७:वृ. भाषाविशुद्धेर्देवत्वंभवतीति देवोद्देशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम् मू. (१३९) कतिविहा णं भंते ! देवा पन्नता ?, गोयमा ! चउव्विहा देवा पन्नत्ता, तंजहा-भवणवइवाणमंतरजोतिसवेमाणिया। कहिणं भंते ! भवणवासीणं देवाणं ठाणा प० ?, गोयमा! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वयासाभाणियव्वा, नवरंभवणाप०, उववाएणंलोयस्सअसंखेजइभागे, एवं वैमाणिउद्देसो भाणियव्बो सिद्धगंडिया समत्ता-कप्पाण पइट्ठाणं बाहुल्लुच्चत्तमेव संठाणं । जीवाभिगमे जाव वेमाणिउद्देसो भाणियव्वो सव्वो। वृ. 'कइ णं'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यत्प्रकारा याशी प्रज्ञापनाया द्वितीय स्थानपदाख्ये पदे देवानां वक्तव्यता 'सेति तथाप्रकारा भणितव्येति, नवरं 'भवणा पन्नत्त'त्ति क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्- 'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिएगंजोयणसहस्संओगाहेत्ता हेट्टाचेगं जोयणसहस्संवजेत्ता मज्झेअठ्ठहत्तरे जोयण सयसहस्से, एत्थ णं भवणवासीणं ? देवाणं सत्त भवनकोडीओ बावत्तरिं च भवणावाससयसहस्सा भवंतीति मक्खाय'इत्यादि । तद्गतमेवाभिदेयविशेषं विशेषेण दर्शयति-'उववाएणं लोयस्स असंखेजइभागे'त्ति, उपपातो-भवनपतिस्वस्थानप्राप्त्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासङ्ख्येयतमे भागे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy