SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११७ शतकं-१, वर्गः-, उद्देशकः-१० ___-तिर्यग्गतौ च विरहकालो यथा॥१॥ "भिन्नमुहुत्तो विगलिंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गब्भे उक्कोस जहन्नओ समओ ।। -एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्णती तु॥१॥ "बारस मुहुत्त गब्भे मुहुत्त संमुच्छिमे चउव्वीसं । उक्कोस विरहकालो दोसुवि जहन्नओ समओ॥ -देवगतौ तु॥१॥ "भवणवणजोइसोहम्मीसाणे चउवीसइ मुहुत्ता उ । उक्कोसविरहकालो पंचसुवि जहन्नओ समओ॥ ॥२॥ नवदिन वीस मुहुत्ता बारस दस चेव दिनमुहुत्ताओ। बावीस अद्धं चिय पणयालअसीइदिवससयं ।। ॥३॥ संखेज्जा मासा आणयपाणएसुतह आरणच्चुए वासा। संखेज्जा विन्नेया गेवेजेसु अओ वोच्छं। ॥४॥ हेट्ठिम वाससयाई मज्झि सहस्साइ उवरिमे लक्खा । ___ संखेज्जा विन्नेया जह संखेणं तु तीसुपि ।।। ॥५॥ पलिया असंखभागो उक्कोसो होइ विरहकालो उ । विजयाइसु निद्दिठ्ठो सव्वेसु जहन्नओ समओ ।। उववायविरहकालो इय एसो वण्णिओ उ देवेसु । उव्वट्टणावि एवं सव्वेसु होइ विण्णेया॥ ॥७॥ जहन्नेण एगसमओ उक्कोसेणं तु होति छम्मासा । विरहो सिद्धिगईए उव्वट्टणवज्जिया नियमा ।। शतकं-१ उद्देशकः-१० समाप्तः शतकं-१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभय देवसूरि विरचिता भगवती अगसूत्रस्य प्रथम शतकस्य टीका परिसमाप्ता। (शतकं-२) वृ. व्याख्यातं प्रथमं शतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्यचायम् अभिसम्बन्धः-प्रथमशतान्तिमोद्देशकान्तेजीवानामुत्पादविरहोऽभिहितः, इह तुतेषामेव उच्छ्वासादि चिन्त्यत इत्येवंसबम्बन्धस्यास्येदमुपोदघातसूत्रानन्तरसूत्रम् ____-शतकं-२ उद्देशकः-१:मू. (१०५) ऊसासखंदए विय १ समुग्धाय २ पुढवं ३ दिय ४ अन्नअस्थिभासा ५ य। देवा य ६ चमरचंचा ७ समय ८ खित्त ९ स्थिकाय १० बीयसए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy