SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११६ भगवतीअङ्गसूत्रं १/-/१०/१०३ समयं संपराइयंपकरेइ, जंसमयं संपराइयं पकरेइतंसमयं इरियावहियंपकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलुएगेजीवे एगेणं समएणं दो किरियाओपकरेति, तंजहाइरियावहियंच संपराइयं च । से कहमेयं भंते एवं ?, गोयमा ! जंणं ते अन्नउत्थिया एवमाइक्खंतितं चेव जावजेते एवमाहंसुमिच्छते एवामाहंसु, अहं पुण गोयमा! एवमाइक्खामि ४-एवं खलु एगे जीवे एगसमयए एक किरियं पकरेइ ] परउत्थियवत्तव्वं नेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपरा इयं वा। वृ.तत्रच 'इरियावहियंतिईर्या-गमनंतद्विषयः पन्था-मार्गईर्यापथस्तत्रभवा ऐयापथिकी, केवलकाययोगप्रत्ययः कर्मबन्धइत्यर्थः, संपराइयंचत्ति संपरैति-परिभ्रमतिप्राणी भवेएभिरिति संपरायाः-कषायास्तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः । ‘परउत्थियवत्तव्वं नेयव्वंति इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयं, ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्-‘जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ० इरियावहिया पकरणयाए संपराइयंपकरेइ संपराइयपकरणयाए इरियावहियंपकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं च संपराइयं चेति । ‘ससमयवत्तव्वयाए नेयव्वं' सूत्रमिति गम्यं, साचैवम्-‘से कहमेयं भंते! एवं?, गोयमा जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च जे ते एव माहंसु मिच्छ ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एग किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । ___ मिथ्यात्वं चास्यैवम्-ऐर्यापथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः ?, विरोधादिति ॥ अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह मू. (१०४) निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहुत्ता, एवं वकंतीपयं भाणियव्वं निरवसेसं। सेवं भंते ! सेवं भंते त्ति जाव विहरइ। वृ. 'वक्कंतीपर्य'ति व्युत्क्रान्ति-जीवानामुत्पादस्तदर्थं पदं-प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्यं-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतो द्वादश मुहूत्ताः जघन्यतस्त्वेकसमय उत्पादविरह इति, तथा॥१॥ “चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६छम्मासा ७ विरहकालो उ॥ ॥२॥ उक्कोस रयणाइसु सव्वासु जहन्नओ भवे समओ। एमेव य उव्वट्टण संखा पुण सुरवरा तुल्ला ॥ सा चेयम्॥१॥ “एगो य दो य तिन्नि य संखमसंखा व एगसमएणं । उववजंतेवइया उव्वटुंतावि एमेव ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy