SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ भगवतीअङ्गसूत्रं २/-/१/१०६ मू. (१०६) तेणं कालेणं तेणं समएणं रायगिहे नामनगरे होत्था, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा। तेणं कालेणं २ जेठे अंतेवासी जाव पज्जुवासमाणे एवं वयासी-जे इमे भंते ! बेइंदिया तेइंदिया चउरिदिया पंचेंदिया जीवा एएसिणं आणामं वा पाणामं वा उस्सासं वा नीसासंवा जाणामो पासामो, जे इमे पुढविक्काइया जाव वणस्सइकाइया एगिदिया जीवा एएसिणंआणामं वा पाणामं वा उस्सासंवा निस्सासंवा न याणामो न पासामो, एएसि णं भंते ! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा। हंता गोयमा! एएवियणंजीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । वृ. 'जे इमे' इत्यादि, यद्यप्येकेन्द्रियाणामागमादिप्रमाणाजीवत्वं प्रतीयते तथाऽपि तदुच्छसादीनां साक्षादनुपलम्भाजीवशरीरस्य च निरुच्छसादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छसादिविषयाशङ्का स्यादितितन्निरासाय तेषामुच्छसादिकमस्तीत्येतस्या गमप्रमाण-प्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्छ्वासाद्यधिकाराज्जीवादिषु पञ्चविंशतौ पदेषूच्छसादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन्नाह मू. (१०७) किण्णं भंते ! जीवा आण० पा० उ० नी०?, गोयमा ! दब्बओणं अनंतपएसियाइंदव्वाइं खेत्तओ णं असंखपएसोगाढाइंकालओ अन्नयरठितीयाइं भावओ वन्नमंताई गंधमंताई रसमंताई फासमंताई आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, जाई भावओ वन्नमंताई आण० पाण० ऊस० नीस० ताइं किंएगवन्नाइंआणमंति पाणमंति ऊस० नीस०?, आहारगमोनेयव्वो जाव तिचउपंचदिसि। किण्णं भंते ! नेरइया आ० पा० उ० नी० तं चेव जाव नियमा छदिसि आ० पा० उ० नी० जीवा एगिंदिया वाधाया य निव्वाधाया य भाणियव्वा, सेसा नियमा छदिसिं । वाउयाएणं भंते! वाउयाए चेव आणमंति वा पाणमंति वा उससंति वा नीससंति वा? हंता गोयमा ! जाव नीससंति वा । वृ. 'किण्णं भंते ! जीवे'त्यादि, किमित्यस्य सामान्यनिर्देशत्वात् ‘कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयव्वो'त्तिप्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्-'दुवन्नाई तिवन्नाइं जाव पंचवन्नाइंपि, जाई वन्नओ कालाई ताई किं एगगुणकालाइंजावअनंतगुणकालाइंपि' इत्यादिरिति॥जीवाएगिदिए'त्यादि, जीवा एकेन्द्रियाश्च 'वाघाया य निव्वाघाया य'त्ति मतुब्लोपाद् व्याघातनिव्या_तवन्तो भणितव्याः। इह चैवं पाठेऽपि निव्या_तशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात्, तत्रजीवा निव्या_ताः सव्याघाताः सूत्रे एव दर्शिताः, एकेन्द्रियास्त्वेवम्-'पुढविक्काइयाणं भंते कइदिसं आणमंति ४ ? गोयमा ! निव्वाघाएणंछद्दिसिं वाघायं पडुच्च सिय तिदिसिमित्यादि । एवमकायादिष्वपि, तत्र निर्व्याघातेन षड्दिशं षड्दिशो यत्रानमनदौ तत्तथा, व्याघातंप्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति ४, यतस्तेषां लोकान्तवृत्तावलोकेन त्र्यादिदिच्छसादिपुद्गलानांव्याघातः संभवतीति सेसा नियमाछद्दिसिं'तिशेषा नारकादित्रसाः षड्दिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छसादिपुद्गलग्रहोऽस्त्येवेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy