________________
२०२
भगवतीअङ्गसूत्रं ३/-/५/१८९ वृ. 'अनगारेण मित्यादि, असिचम्मपायंगहायत्तिअसिचर्मपात्रं-स्फुरकः, अथवाऽसिश्चखडःचर्मपात्रंच-स्फुरकः खडकोशकोवाअसिचर्मपात्रंतद्गृहीत्वा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं ति असिचर्मपात्रंहस्ते यस्य स तथा कृत्यं-सङ्घादिप्रयोजनंगतः-आश्रितः कृतयगतः ततः कर्मधारयः, अतस्तेनात्मना, अथवाऽसिचर्मपात्रं कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवंप्रतीतश्च वग'त्तिवृकः दीविय'त्ति चतुष्पदविशेषः ‘अच्छत्ति ऋक्षः 'तरच्छत्ति व्याघ्रविशेषः 'परासर'त्ति सरभः, इहान्यान्यपि श्रृगालादिपदानि वाचनान्तरे दृश्यन्ते।
'अभिभुंजित्तए'त्ति ‘अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच्च स्वस्यानुप्रवेशनेनाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विनानस्यादितिकृत्वोच्यते'नोबाहिरएपुग्गले अपिरयाइत्त'त्ति। अनगारेणं से-त्तिअनगारएवासौतत्त्वतोऽनगारस्यैवाश्वाधनुप्रवेशेन व्याप्रियमाणत्वात्। 'माईअभिभुंजइत्ति कषायवानभियुङ्ग इत्यर्थः, अधिकृतवाचनायां 'माई विउव्वइत्ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणेति, मन्तव्यं, विक्रियारूपत्वात्तस्येति, 'अन्नयरेसु'त्तिआभियोगिकदेवाअच्युतान्ता भवन्तीतिकृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यतेचाभियोजनभावानायुक्तः साधुराभियोगिकदेवेषु, करोतिच विद्यादिलब्ध्युपजीवकोऽभियोगभावनां, यदाह॥१॥ . "मंता जोगं काउं भूईकम्मं तु जो पउंजेति ।
सायरसइड्डिहेउं अभिओगंभावणं कुणइ । मू. (१९०) इत्थीअसीपडागा जन्नोवइए य होइ बोद्धव्वे ।
पल्हत्थियपलियंके अभिओगविकुव्वणा माई ॥ वृ. 'इत्थी' त्यादिसङ्ग्रहगाथा गतार्था ।
शतकं-३ उद्देशकः-५ समाप्तः
-शतक-३ उद्देशकः-६:वृ. विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम्
मू. (१९१) अनगारेणंभंते! भावियप्पामाई मिच्छदिट्ठी वीरियलद्धीए वेउब्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरि समोहए समोहनित्ता रायगिह नगरे रूवाइं जाणति पासति हंता जाणइ पासइ । से भंते ! किं तहाभावंजाण पा० अन्नहाभावं जा० पा०?, गोयमा! नो तहाभावंजाण० पा० अन्नहाभावंजा० पा० सेकेणटेणं भंते! एवं वुच्च नो तहाभावंजा० पा० अन्नहाभावंजाण० पा०?, गोयमा ! तस्सणं एवं भवति-एवं खलु अहं रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीएरूवाइंजाणामि पासामि, सेसे दंसणे विवच्चासे भवति, से तेणटेणं जाव पासति।
____ अनगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी जाव रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीए रूवाइं जाणइ पासइ?, हंता जाणइ पासइ, तं चेव जाव तस्संणं एवं होइएवंखलुअहं वाणारसीएनगरीएसमोहए २ रायगिहे नगरे रूवाइंजाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणटेणंजाव अन्नहाभावंजाणइ पासइ। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org