________________
शतकं-३, वर्गः, उद्देशकः-५
बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमानियरूवं वा विउव्वित्तए ?, हंता पभू, अनगारे णं भंते! भावि, केवतियाइं पभू इत्थिरूवाइं विकुव्वित्तए ?, गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा चक्कस्स वा नाभी अरगा उत्तासिया एवामेव अनगारेवि भावियप्पा वेउव्वियसमुग्घाएणं समोहणइ जाव पभूणं गोयमा ! अनगारेणं भावियप्पा केवलकप्पं जंबूद्दीवं बहुहं इत्थीरूवेहिं आइन्नं वितिकिन्नं जाव एस णं गोयमा ! अनगारस्स भावि० अयमेयारूवे विसए विसयमेत्ते वुच्चइ नो चेव णं संपत्तीए विकुव्विंसु वा ३, एवं परिवाडिए नेयव्वं जाव संदमानिया ।
से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव भावियप्पा अनगारे वि असिचम्मपायहत्थकिञ्च्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पइज्जा ?, हंता उप्पइज्जा, अनगारे णं भंते ! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिञ्चगयाई रुवाई विउव्वित्तए ?, गोयमा ! से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विउव्विंसु वा ३ ।
से जहानामए केइ पुरिसे एगओपडागं काउं गच्छेज्जा, एवामेव अनगारेवि भावियप्पा एगओपडागहत्थकिञ्च्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पएज्जा ? हंता गोयमा ! उप्पएज्जा, अनगारे णं भंते! भावियप्पा केवतियाइं पभू एगओपडागाहत्थकिच्चगयाई रुवाई विकुब्वित्तए ? एवं चेव जाव विकुव्विसु वा ३ । एवं दुहओपडागंपि ।
से जहानामए- केइ पुरिसे एगओजंनोवइतं काउं गच्छेज्जा, एवामेव अण० भा० एगओजन्नोवइयकिञ्च्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पएज्जा ? हंता ! उप्पएज्जा, अनगारे णं भंते भावियप्पा केवतियाइं पभू एगओजण्णो वइयकिञ्चगयाइं रुवाइं विकुव्वित्तए तं चेव जाव विकुव्विंसु वा ३, एवं दुहओजन्नोवइयंपि ।
२०१
से जहानामए केइ पुरिसे एगओ पल्हत्थियं काउं चिट्ठेजा, एवामेव अनगारेवि भावियप्पा एवं चेव जाव विकुव्विसु वा ३ एवं दुहओ पलियंकं पि । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं आसरूवं वा हत्थिरूवं वा सीहरूवं वा वग्घवगदीवियअच्छतरछपरासररूवं वा अभिभुंजित्तए ?, नो तिणट्टे समट्ठे, अनगारे णं एवं बाहिरए पोग्गले परियादित्ता पभू । अनगारे णं भंते! भा० एवं महं आसरूवं वा अभिभुंजित्ता अनेगाइं जोयणाई गमित्तए ? हंता ! पभू ।
से भंते! किं आयड्डीए गच्छति परिड्डीए गच्छति ?, गोयमा ! आइड्डीए गच्छइ नो परिड्डीए, एवं आयकम्मुणा नो परकम्मुणा आयप्पओगेणं नो परप्पओगेणं उस्सिओदयं वा गच्छइ पयोदगं वा गच्छइ । से णं भंते ! किं अनगारे आसे ? गोयमा ! अनगारे णं से नो खलु से आसे, एवं जाव परासररूवं वा ।
से भंते! किं मायी विकुव्वति मायी विकुव्वति ?, गोयमा ! मायी विकुव्वति नो अमायी विकुव्वति, माईणं भंते! तस्स ठाणस्स अनालोइयपडिक्कंते कालं करेइ कहिं उववज्जति ?, गोयमा ! अन्नयरेसु आभियोगेसु देवलोगेसु देवत्ताए उववज्जइ, अमाई णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ कहिं उववज्जति ?, गोयमा ! अन्नयरेसु अणाभिओगेसु देवलोगेसु देवत्ताए उववज्जइ, सेवं भंते २ त्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org