SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० भगवतीअगसूत्रं ३/-/४/१८८ विकुव्वति, से केणटेणं भंते ! एवं वुच्चइ जाव नो अमाई विकुव्वइ ?, गोयमा ! माईणं पणीयं पाणभोयणं भोच्चा २ वामेति तस्सणंतेणं पणीएणं पाणभोयणेणं अट्ठि अद्विमिंजा बहली-भवंति पयणुए मंससोनिए भवति, जेविय से अहाबायरा पोग्गला तेविय से परिणमंति, तंजहासोतिंदियत्ताए जाव फासिंदियत्ताए अहिअट्टिमिंजकेसमंसुरोमनहत्ताए सुक्त्ताए सोनियत्ताए, अमाई णं लूहं पाणभोयणंभोच्चा २ नो वामेइ, तस्सणंतेणं लूहेणं पाणभोयणेणं अट्ठिअद्विमिंजा० पयणु भवति बहले मंससोनिए, जेविय से अहाबादरा पोग्गला तेविय से परिणमंति, तंजहाउच्चारत्ताए पासवणत्ताए जाव सोनियत्ताए, से तेणटेणं जाव नो अमाई विकुम्बइ। माईणं तस्स ठाणस्स अणालोइयपडिकंते कालं करेइ नत्थि तस्स आराहणा। अमाई णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा। सेवं भंते ! सेवं भंते ! ति। वृ. 'बाहिरए'त्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वेभारं'तिवैभाराभिधानं राजगृहक्रीडापर्वतं ‘उल्लंधित्तए वे'त्यादि तत्रोल्लङ्घनं सकृत् प्रलङ्घनं पुनः पुनरिति, ‘नो इणढे समडे'त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभवात्, बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणःशरीरस्य सम्भवादिति, 'जावइयाई'इत्यादि यावन्ति रूपानि पशुपुरुषादिरूपानि ‘एवइयाईति एतावन्ति 'विउव्वित्त'त्ति वैक्रियानि कृत्वा वैभारं पर्वतं समं सन्तं विषमं विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वेत्याह-'अन्तः' मध्ये वैभारस्यैवानुप्रविश्य। ‘मायी'तिमायावान्, उपलक्षणत्वादस्य सकषायः प्रमत्तइतियावत्, अप्रमत्तोहिन वैक्रियं कुरुत इति, ‘पणीय' ति प्रणीतं गलत्स्नेहबिन्दुकं 'भोच्चा भोच्चा वामेति' वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थं, यथा प्रणीतभोजनं तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्यं, 'बहलीभवन्ति'घनीभवन्ति, प्रणीतसामर्थ्यात्, ‘पयणुए'त्ति अधनम् 'अहाबायर'त्तियथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन, अन्यथा शरीरस्य दाढर्यासम्भवात्, ‘लूहं'ति रूक्षम्' अप्रणीतं 'नोवामेइ'त्ति अकषायितया विक्रियायामनर्थिःत्वात्, 'पासवणत्ताए इह यावत्करणादिदंश्यम्-खेलत्ताए सिंघाणत्ताए वंतत्ताएपित्तत्ताए पूयत्ताए'त्ति, रूक्षभोजिन उच्चारादितयैवाहारादिपुद्गलाः परिणमन्तिअन्यथाशरीरस्यासारताऽनापत्तेरिति॥अथ माय्यमायिनोः फलमाह-‘माईणं'मित्यादि, 'तस्स ठाणस्स'त्ति तस्मात्स्थानाद्विकुर्वणाकरणलक्षणात्प्रणीतभोजनलक्षणाद्वा, 'अमाई ण'मित्यादि, पूर्वं मायित्वाद्वैक्रियं प्रणीतभोजनं वा कृतवान् पश्चाज्जातानुतापोऽमायी सन् तस्मात्स्थानादालोचितप्रतिक्रान्तः सन् कालं करोति यस्तस्यास्त्याराधनेति। शतकं-३ उद्देशकः-४ समाप्तः -शतकं-३ उद्देशकः-५:वृ.चतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमेऽपि तामेव विशेषत आह मू. (१८९) अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एग महं इत्थिरूवं वा जाव संदमानियरूवं वा विउव्वित्तए ? नो ति०, अनगारे णं भंते ! भावियप्पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy