SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ शतकं-३, वर्गः-, उद्देशकः -४ १९९ गच्छइ दुहओचक्कवालंपि गच्छइ'त्ति, अस्यैवोत्तररूपमंशमाह - नवरं 'एगओ' इत्यादि, इह यानंशकटं चक्रवालं-चक्रं, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात्, ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्रानि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह - 'जुग्गगिल्लिथिल्लिसीयासंदमानियाणं तहेव 'त्ति । परिणामाधिकारादिदमाह मू. (१८७) जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किंलेसेसु उववज्जति गोयमा! जल्लेसाइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं०- कण्हलेसेसु वा नीललेसेसु वा काललेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भानियववा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववज्जित्तए ? पुच्छा, गोयमा ! जल्लेसाइं दव्वाइं परियाइतिर त्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु । जीवे णं भंते ! जे भविए वेमानिएसु उववजित्तए से णं भंते! किंलेस्सेसु उववज्जइ ?, गोयमा ! जल्लेस्साइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु वा पहलेसेसु वा सुक्कलेसेसु वा ॥ वृ. 'जीवे ण' मित्यादि, 'जे भविए 'त्ति यो योग्यः 'किंलेसेसु' त्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु मध्ये, 'जल्लेसाई' ति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, 'परियाइत्त'त्ति पर्यादाय परिगृह्य भावपरिणामेन कालं करोतिम्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथाः । 119 11 " सव्वाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु । नोकरसवि उववाओ परे भवे अस्थि जीवस्स ॥ अंतमुहुत्तंमि गए अंतमुहुत्तंमि सेसए चेव । लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ ॥२॥ चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-'एव'मित्यादि, 'एव' मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्या- सुरकुमारादेर्भनितव्येति । नन्वेतावतैव विवक्षितार्थः सिद्धेः किमर्थं भेदेनोक्तं 'जाव जीवे णं भंते' (जोइसिए) इत्यादि ?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थः म्, एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं । किन्तु ज्योतिष्कवैमानिकः प्रशस्तलेश्या एव भवन्तीत्यस्य दर्शनार्थं तेषां भेदेनाभिदानं, विचित्रत्वाद्वा सूत्रगतेरिति ।। देवपरिणामाधिकारादनगाररूपद्रव्यदेवपरिणामसूत्रानि मू. (१८८) अनगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, गोयमा ! नो तिणट्टे समट्टे । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, हंता पभू । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाइं रायगिहे नगरे रूवाइं एवइयाइं विकुव्वित्ता वेभारं पव्वयं अंतो अनुष्पविसित्ता पभू समं वा विसमं करेत्तए विसमं वा समं करेत्तए गोयमा ! नो इणट्टे समट्टे, एवं चेव बितिओऽ वि आलावगो नवरं परियातित्ता पभू । से भंते ! किं माई विकुव्वति अमाई विकुव्वइ ?, गोयमा ! माई विकुव्वइ नो अमाई For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy