SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ शतकं-७, वर्गः-, उद्देशकः-६ ३२७ वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञपानीयकाः। __ 'चंडानिलपहयतिक्खधारानिवायपउरं'ति चण्डानिलेन प्रहतानां तीक्ष्णानां-वेगवतीनां धाराणांयोनिपातःसप्रचुरोयत्र वर्षे सतथाऽतस्तं 'जेणं तियेन वर्षेण करणभूतेनपूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीतिसम्बन्धः 'जणवयंति मनुष्यलोकं चउप्पयगवेलए'त्तिइह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरभ्राः 'खहयरे'त्ति खचरांश्च, कान् ? इत्याह-'पक्खिसंघेत्तिपक्षिसङ्घातान्, तथा ‘गामारन्नपयारनिरए'त्ति ग्रामारण्ययोर्यप्रचारस्तत्र निरता येते तथा तान्, कान् ? इत्याह ___'तसे पाणे बहुप्पयारे'त्तिद्वीन्द्रियादीनित्यर्थः, ‘रुक्खे’त्यादि, तत्र वृक्षाः-चूतादयः गुच्छाःवृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयःलता-अशोकलतादयःवल्यो-वालुङ्कीप्रभृतयः तृणानिवीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानि दूर्वादीनिऔषध्यः-शाल्यादयःप्रवालाः-पल्लवाङ्कुराः अङ्कुराः-शाल्यादिबीजसूचयः ततोवृक्षादीनांद्वन्द्वस्ततस्ते आदिर्येषां तेतथा तांश्च, आदिशब्दात्, कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह-'तणवणस्सइकाइए'त्तिबादरवनस्पतीनित्यर्थः ‘पव्वए'त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थःतयारूढास्तथापीह विशेषो दृश्यः, तथाहि-पर्वतननात्-उत्सवविस्तारणात्पर्वताः-क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वेनेति गिरयः-गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानांशिलावृन्दानांचौरवृन्दानांचास्तित्वात् डुङ्गाराः-शिलोच्चयमात्ररूपाः ‘उच्छ(त्थ)ल'त्ति उत्-उन्नतानि स्थलानि घूल्यच्छ्रयरूपाण्युच्छ (त्थ)लानि, क्वचिदुच्छब्दो न दृश्यते, भट्ठित्तिपांश्वादिवर्जिता भूमयस्तत एषां द्वद्वन्स्ततस्ते आदिर्येषां ते तथा तान, आदिशब्दात प्रासादशिखरादिपरिग्रहः। 'विरावेहिति'त्ति विद्रावयिष्यन्ति, 'सलिले'त्यादि सलिलबिलानिच-भूमिननिर्झरागश्चिश्वभ्रानिदुर्गानि च-खातवलयप्राकारादिदुर्गमानि विषमानिच-विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च-प्रतीतानि द्वन्द्वोऽतस्तानि। ___'तत्तसमजोइभूय'त्ति तप्तेन-तापेन समाः-तुल्याः ज्योतिषा-वह्निना भूता-जाता या सा तथा 'घूलीबहुले'त्यादौ घूली-पांशुः रेणुः-वालुका पङ्कः-कर्दमः पनकः-प्रबलः कमविशेषः, चलनप्रमाणः कर्दमश्चलनीत्युच्यते, 'दुन्निकम'त्ति दुःखेन नितरांक्रमः-क्रमणंयस्यां सा दुर्निक्रमा ___ मू. (३६०) तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अनिट्ठा अकंता जाव अमणामा हीनस्सरा दीनस्सरा अनिट्ठस्सरा जाव अमणामस्सरा अनादेजवयणपञ्चायाया निल्लज्जा कूडकवडकलहवहबंधवेरनियरामजायातिक्कमप्पहाणा अकजनिचुज्जतागुरुनियोयविनयरहियाय विकलरूवापरूढनहकेसमंसुरोमा कालाखरफरुसझामवन्ना फुट्टसिरा कविलपलियकेसा बहुण्हारु(नि)संपिनद्धदुइंसनिजरूवा संकुडियवलीतरंगपरिवेढियंगमंगाजरापरिणतब्व थेरगनरा पविरलपरिसडियदंतसेढी उब्भडघडमुहा विसमनयणा वंकनासा वंगवली विगयभेसणमुहा कच्छूकसाराभिभूया - -खरतिक्खनखकंडूइयविक्खयतणू दहुकिडिभसिंझफुडियफरुसच्चवी चित्तलंगा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy