SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२८ भगवतीअङ्गसूत्रं ७/-/६/३६० टोलागतिविसमसंधिबंधणउकुडुअद्विगविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा कुठाणासणकुसेजकुभोइणो असुइणो अनेगवाहिपरिपीलियंगमंगा खलंतवेझलगती निरुच्छाहा सत्तपरिवज्जिया वेगयचिट्ठा नट्टतेया अभिक्खणं सीयउण्हखरफरुसवायविज्झडिया मलिणपंसुरयगुंडियंगमंगाबहुकोहमाणमाया बहुलोभा असुहदुक्खभोगीओसन्नं धम्मसन्नसम्म-त्तपरिभट्ठा उक्कोसेणंरयनिप्पमाणमेत्ता सोलसवीसतिवासपरमाउसोपुत्तनत्तुपरियालपणयबहुला गंगासिंधूओ महानदीओ वेयढंच पव्वयं निस्साए बावत्तरिंनिओदा बीयंबीयामेत्ता बिलवासिओ भविस्संति तेणंभंते! मणुया किमाहारमाहारेंति?, गोयमा! तेणंकालेणंतेणंसमएणं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पमाणमेत्तंजलं वोज्झिहिंति सेवियणंजले बहुमच्छकचभाइन्ने नोचेवणंआउयबहुले भविस्सति, तएणतेमणुया सुरुग्गमणमुहत्तंसियसूरत्थमणमुहत्तंसि यबिलेहितो २ निद्धाइत्तामच्छकच्चभे थलाइं गाहेहिंति सीयायवतत्तएहिं मच्छकच्छएहिं एक्कवीसं वाससहस्साई विधि कप्पेमाणा विहरिस्संति। तेणंभंते! मणुयानिस्सीला निग्गुणा निम्मेरा निप्पञ्चखाणपोसहोववासा ओसन्नंमंसाहारा मच्छाहारा खोद्दाहारा कुनिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति? कहिं उववज्जिहिंति गोयमा! ओसन्नं नरगतिरिक्खजोनिएसु उववजंति, तेणंभंते! सीहा वग्घा वगादीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव कहिं उववजिहिंति? ___ गोयमा! ओसन्नं नरगतिरिक्खजोनिएसु उववञ्जिहिंति, ते णं भंते ! ढंका कंकाविलका मढुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोनिएसु उववजिहिति । सेवंभंते! सेवं भंते ! ति॥ वृ. 'दुरूवत्तिदुःखभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूडं-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविनयरहिया य'त्ति गुरुषु-मात्रादिषु नियोगेन-अवश्यंतया यो विनयस्तेन रहिता ये तेतथा, चःसमुच्चये 'विकलरूव'त्ति सम्पूर्णरूपाः 'खरफरुसज्झामवन्न'त्ति खरपरुषाः स्पर्शतोऽतीवकठोराःध्यामवर्णा-अनुज्ज्वलवर्णास्ततः कर्मधारयः ‘फुट्टसिर'त्ति विकीर्णशिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्धदुइंसनिजरूव'त्ति बहुस्नायुभिः संपिनद्धं-बद्धमत एव दुःखेनदर्शनीयंरूपं येषांतेतथा 'संकुडियवलीतरंगपरिवेढियंगमंगा' सङ्कुटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव? इत्यत आह 'जरापरिणयव्व थेरयणर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा परिवलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिताचदन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेनिर्येषां ते तथा 'उब्भडघडमुह'त्ति उद्भटं-विकरालंघटकमुखमिवमुखंतुच्छदशनच्छदत्वाद्येषांते तथा उब्भडघाडामुहत्तिक्वचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविशेषौ येषां ते तथा 'वंकवलीविगयभेसणमुह'त्ति वर्षं-वर्क पाठान्तरेण व्यङ्ग-सलाञ्छनं वलिभिर्विकृतंच-बीभत्सं भेषणं-भयजनकं मुखं येषां ते तथा कच्छूकसराभिभूया'कच्छू:-पामा तया कशरैश्च-खशरैरभिभूता-व्याप्त येते तथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy