SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२६ भगवती अङ्गसूत्रं ७/-/६/३५९ विजुमेहा विसमेहा असनिमेहा अप्पवनिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुन्नपानियगा चंडानिलपहयतिक्खधारानिवायपउर वासंवासिहिंति । जेणं भार वासे गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमागयं जणवयं चउप्पयगवेलगए खहयरे य पक्खिसंदे गामारन्नपयारनिरए तसे य पाणे बहुप्पगारे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितोसहिपवालंकुरमादए यत णवणस्सइकाए विद्धंसेहिंति पव्वयगिरिडोंगर उच्छल भट्टिमादीए वेयड्ढगिरिवज्जे वेरावेहिंति सलिलिबिल-गड्ड-दुग्-विसमंनिन्नुन्नयाई च गंगासिंधुवज्जा समीकरेहिंति । तीसे णं भंते! समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया वत्तकवेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलनिबहुला बहूणं धरनिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ वृ. 'जंबुद्दीवे ण 'मित्यादि, 'उत्तमकट्ठपत्ताए 'त्ति परमकाष्ठाप्राप्तायाम्, उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्रासायां वा, 'आगारभावडोयारे' त्ति आकारभावस्य आकृतिलक्षणपर्यायस्य प्रत्यवतारः-अवतरणम् आकारभावप्रत्यवतारः 'हाहाभूए' त्ति हाहाइत्येतस्य शब्दस्य दुःखार्त्तलोकेन करणं हाहोच्यते तद्भूतः - प्राप्तो यः कालः स हाहाभूतः 'भंभाभूए' त्ति भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भंभाभूतः, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते । 'कोलाहलभूए 'त्ति कोलाहल इहार्त्तशकुनिसमूहध्वनिस्तं भूतः प्राप्तः कोलाहलभूतः ‘समयानभावेण य णं’ति कालविशेषसामर्थेयन च णमित्यलङ्कारे 'खरफरुसघूलिमइल' त्ति खरपरुषाः-अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुव्विसह 'त्ति दुःसहा 'वाउल' त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवट्टय'त्ति तृणकाष्ठादीनां संवर्त्तकाः 'इह 'त्ति अस्मिन् काले 'अभिक्खं’ति अभीक्ष्णं ‘घूमाहिंति य दिसं' त्ति घूमायिष्यन्ते-घूममुद्वमिष्यन्ति दिशः, पुनः किंभूतास्ताः इत्याह । 'समंता रउस्सल’त्ति समन्तात् सर्वतो रजस्वला - रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-घूल्या कलुषा- मलिना रेणुकलुषाः तमः पटलेन अन्धकारवृन्देन निरालोकाःनिरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमः पटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खपाए णं' कालरूक्षतया चेत्यर्थः 'अहिय' न्ति अरसा - अमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा ‘वेरसमेह’त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते - 'खारमेह 'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह' त्ति करीषसमानरसजलोपेतमेघाः । 'खट्टमेह'त्ति कचिदृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह' त्ति अग्निवद्दाहकारिजला इत्यर्थः 'विजुमेह' त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः विधुन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तोवा ‘विसमेह' त्ति जनमरणेहतुजर्ला इत्यर्थः 'असनिमेह' त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थःजलत्वेनवा वज्रमेघाः 'अप्पवनिज्जोदग'त्ति अपातव्यजलाः 'अजवनिज्जोदए' त्ति क्वचिद् दृश्यते तत्रायापनीयं न यापनाप्रयोजनमुदकं येषां अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'त्ति व्याधयः-स्थिराः कुष्ठादयो रोगाः सद्योघातिनः शूलादयस्तज्जन्याया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy