________________
शतकं -७, वर्गः, उद्देशकः-६
३२५
मू. (३५७) अत्थि णं भंते! जीवा णं कक्कसवेयनिज्जा कम्मा कांति ?, हंता अत्थि, कहन्नं भंते! जीवा णं कक्कसवेयनिज्जा कम्मा कज्जुंति ?, गोयमा ! पाणाइवाएणं जाव मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेयनिज्जा कम्मा कज्जुंति ?,
अत्थि णं भंते! नेरइयाणं कक्कसवेयनिज्जा कम्मा कज्ज्रंति, एवं चेव एवं जाव वेमानियाणं अत्थि णं भंते! जीवाणं अकक्कसवेयनिज्जा कम्मा कज्जुंति ?, हन्ता अत्थि, कहन्नं भंते! सकक्कसवेयनिज्जा कम्मा कति ?, गोयमा ! पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादंसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेयनिज्जा कम्मा कजंति अत्थि णं भंते! नेरइय अकक्कसवेयनिज्जा कम्मा कज्जुंति ?, गोयमा ! नो तिणट्टे समट्टे, एवं जाव वेमानिया, नवरं मणुस्साणं जहा जीवाणं ।
वृ. 'कक्कसवेयनिज्जाकम्म'त्ति कर्कशैः - रौद्रदुःखैर्वेद्यंते यानि तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति 'अकक्कसवेयनिज्जे 'ति अकर्कशेन सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिव, 'पाणाइवायवेरमणेणं' ति संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः ।
मू. (३५८) अत्थि णं भंते! जीवाणं सायावेयनिज्जा कम्मा कज्जुंति ?, हंता अत्थि, कहन्नं भंते! जीवाणं सातावेयनिज्जा कम्मा कज्जुंति ?, गोयमा ! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेयनिज्जा कम्मा कज्जुंति, एवं नेरइयाणवि, एवं जाव वेमानियाणं ।
अत्थि णं भंते! जीवाणं अस्सायवेयनिज्जा कम्मा कज्जुंति ?, हंता अत्थि ।
कहन्नं भंते ! जीवाणं अस्सायावेयनिज्जा कम्मा कज्ज्रंति ?, गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए व परियावणयाए एवं खलु गोयमा ! जीवाणं अस्सायावेयनिज्जा कम्मा कज्जुंति, एवं नेरइयाणवि, एवं जाव वेमानियाणं ।।
वृ. 'अदुक्खणयाए 'त्ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतया अदुःखकरणेनेत्यर्थः, एतदेव प्रपञ्च्यते-'असोयणयाए' त्ति दैन्यानुत्पादनेन 'अजूरणयाए 'त्ति शरीरापचयकारिशोकानुत्पादनेन 'अतिप्पणयाए’त्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाए 'त्ति यष्टयादिताडनपरिहारेण 'अपरियावणयाए' त्ति शरीरपरितापानुत्पादनेन । दुःखप्रस्तावादिदमाह
मू. (३५९) जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकट्ठपत्ताए भरहस्स वासस् केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलब्भूए समयानुभावेण य णं खरफरुसघूलिमइला दुव्विसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्खं घूमाइंति य दिसा समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुक्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org