________________
३२४
भगवतीअङ्गसूत्रं ७/-/५/३५४ वृ. वाचनान्तरे त्विदं दृश्यते
जोणिसंगहलेसा दिट्ठी नाणे य जोग उवओगे।
उववा-यठिइसमुग्घायचवणजाईकुलविहीओ। तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थो दर्श्यन्ते-एषां लेश्याः षड् दृष्टयस्तिस्त्रःज्ञानानि त्रीनि आधानिभजनया अज्ञानानि तुत्रीनिभजनयैवयोगास्त्रयः उपयोगौ द्वौ उपपातः सामान्य तश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्त्तादिका पल्योपमासङ्खयेयभागपर्यवसाना समुद्घाताः केवल्याहारकवाः पञ्चतथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षा भवन्तीति।
शतकं-७ उद्देशकः-५ समाप्तः
___-शतकं-७ उद्देशकः-६:वृ.अनन्तरंयोनिसङ्ग्रहादिरर्थः उक्तः, सचायुष्मतांभवतीत्यायुष्कादिनिरूपणार्थः षष्ठः
मू. (३५५) रायगिहे जाव एवं वदासी-जीवेणं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं इहगए नेरइयाउयं पकरेति उववजमाणे नेरइयाउयं पकरेइ उववन्ने नेरइयाउयं पकरेइ ? गोयमा ! इहगए नेरइयाउयं पकरेइ नो उववज्जमाणे नेरइयाउयं पकरेइ नो उववन्ने नेरइयाउयं पकरेइ ?, एवं असुरकुमारेसुवि एवं जाव वेमाणिएसु।
जीवेणंभंते! जेभविए नेरइएसुउववजित्तएसेणंभंते! किंइहगए नेरइयाउयं पडिसंवेदेति उववजमाणे नेरइयाउयं पडिसंवेदेति उववन्ने नेरइयाउयं पडिसंवेदेति?, गोयमा! नेरइए नो इहगए नेरइयाउयं पडिसंवेदेइ उववज्जमाणे नेरइयाउयं पडिसंवेदेइ उववन्नेवि नेरइयाउयं पडिसंवेदेति एवं जाव मानिएसु।
जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं इहगए महावेदणे? उववन्ने महावेदणे?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेदणे उववजाणेसियमहावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवति तओ पच्छा एगंतदुक्खं वेयणं वेयति आहच सायं।
जीवेणंभंते! जे भविए असुरकुमारेसुउववज्जित्तए पुच्छा, गोयमा! इहगएसियमहावेदणे सिय अप्पवेदणे उववजमाणे सिय महावेदणे सियअप्पवेदेणे अहे णं उववन्ने भवइ तओ पच्छा एगंतसायं वेयणं वेदेति आहच्च असायं, एवं जाव थनियकुमारेसु।
जीवेणंभंते! जे भविए पुढविकाएसुउववज्जित्तए पुच्छा, गोयमा! इहगएसियमहावेयणे सिय अप्पवेयणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेमायाए वेयणं वेयति एवं जाव मणुस्सेसु, वाणमंतरजोइसियवेमानिएसु जहा असुरकुमारेसु।
वृ.तत्र च एगंतदुक्खं वेयणं'ति सर्वथा दुःखरूपांवेदनयकानुभूतिम् आहच्च सायंति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, ‘एगंतसायंति भवप्रत्ययात् 'आहच्च असायंति प्रहाराद्युपनिपातात्।
मू. (३५६) जीवा णं भंते ! किं आभोगनिव्वत्तियाउया अनाभोगनिव्वत्तियाउया ?, गोयमा! नो आभोगनिव्वत्तियाउया अणनभोगनिव्वत्तियाउया, एवंनेरइयावि, एवंजाववेमानिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org