SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ५/-/२/२२२ लवणसमुद्रसूत्रं, किमन्तमित्याह 'जाव लोगे' त्यादि, तच्चेदम्- 'केवइयं परिक्खेवेणं ?, गोयमा ! दो जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नरस सयसहस्साइं एक्कासीयं च सहस्साइं सयं च इगुणयालं किंचिविसेसूणं परिक्खेवेणं पन्नत्ते' इत्यादि । एतस्य चान्ते 'कम्हाणं भंते! लवणसमुद्दे जंबूद्दीवं दीवं नो उव्वीलेइ' इत्यादी प्रश्ने 'गोयमा जंबुद्दीवे २ भरहेरवएसुवासेसु अरहंता चक्कवट्टी' त्यादेरुत्तरग्रन्थस्यान्ते 'लोगट्ठिइ' इत्यादि द्रष्टव्यमिति शतकं-५ उद्देशकः-२ समाप्तः २२६ -: शतकं - ५ उद्देशकः-३ : वृ. अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यग्ज्ञानिप्रतिपादितत्वात्, मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शयंस्तृतीयोद्देशकस्यादिसूत्रमिदमाह मू. (२२३) अन्नउत्थिया णं भंते ! एवमातिक्खंति भा० प० एवं प० से जहानामए जालगंठिया सिया आनुपुव्विगढिया अनतरगढिया परंपरगढिया अन्नमन्नगढिया अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमन्नगुरुयसंभारियत्ताए अन्नमन्नघडत्ताए जाव चिट्ठति, एवामेव बहूणं जीवाणं बहुसु आजातिसयसहस्सेसु बहूइं आउयसहस्साई आनुपुव्विंगढियाई जाव चिट्ठति, एगेऽवियणं जीवे एगेणं समएणं दो आउयाइं पडिसंवेदयति, तंजहा-इहभवियाउयंच परभवियाउयं च, जं समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभवियाउयं पडिसंवेदेइ जाव से कहमेयं भंते ! एवं ? गोयमा ! जन्नं ते अन्नउत्थिया तं चैव जाव परभवियाउयं च, जे ते एवमाहंसु तं मिच्छा, अहं पुण गोयमा ! एवमातिक्खामि जाव परूवेमि० अन्नमन्नघडत्ताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहूहिं आजातिसहस्सेहिं बहूई आउयसहस्साइं आनुपुव्विंगढियाइं जाव चिट्ठति, एगेऽविय जीवे एगेणं समएणं एगं आउयं पडिसंवेदेइ, तंजहा इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर० पडिसंवेदेति जं समयं प० नो तं समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेयणाए नो परभवियाउयं पडिसंवेदेइ परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति । एवं खलु एगे जीवे एगेणं समएणं एवं आउयं प० तंजहा इहभ० वा परभ० वा ॥ वृ. 'अन्नउत्थिया ण' मित्यादि, 'जालगंठिय'त्ति जालं - मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां साजालग्रन्थिका - जालिका, किंस्वरूपा सा ? इत्याह- 'आनुपूविंगढिय'त्ति आनुपूर्व्या-परिपाट्या ग्रथिता - गुम्फिता आद्युचितग्रन्थीनामादौ विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह - 'अनंतरगढिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यवस्थापितैर्ग्रन्थिभि सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः व्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति ? - 'अन्नमन्नगढिय'त्ति अन्योऽन्यं - परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिता अन्योऽन्यग्रथिता, एवं च 'अन्नमन्नगरुयत्ताए' त्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता - विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नमन्नभारियत्ताए 'त्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यमारिकं तद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्तार्थः द्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह 'अन्नमन्नगुरुयसंभारियत्ताए' त्ति अन्योऽन्येन गुरुकं यत्सम्भारिकं च तत्तथा तद्भावस्तत्ता For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy