SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२५ शतकं-५, वर्गः:, उद्देशकः-२ अहन्नं भंते ! अट्ठी अद्विज्झामे चम्मे चम्मज्झामे रोमे २ सिंगे २ खुरे २ नखे २ एते णं किंसरीराति वत्तव्वं सिया ?, गोयमा! अट्ठी चंमे रोमे सिंगे खुरे नहे एएणं तसपाणजीवसरीरा अट्ठिज्झामेचम्मज्झामे रोमज्झामे सिंग० खुर० नहज्झामे एएणंपुव्वभावपन्नवणं पडुच्च तसपाणजीवसरीरा तओ पच्छा सत्थातीया जाव अगनिजीव०त्ति वत्तव्वं सिया। अह भंते ! इंगाले छारिए भुसे गोमए एसणं किंसरीरा वत्तव्वं सिया?, गोयमा ! इंगाले छारिए भुसे गोमए एए णं पुव्व भावपन्नवणं पडुच्च एगिदियजीवसरीरप्पओगपरिणामियावि जावपंचिंदियजीवसरीरप्पओगपरिणामियावितओ पच्छा सत्यातीयाजाव अगनिजीवसरीराति वत्तव्वं सिया ॥ वृ. 'अहे त्यादि, एएणं'तिएतानिणमित्यलङ्कारे 'किंसरीर'त्तिकेषांशरीरानि किंशरीरानि ? 'सुराएयजे घणेत्तिसुरायांद्वेद्रव्येस्यातां-घनद्रव्यंद्रवद्रव्यंच, तत्रयद्धनद्रव्यं पुव्वभावपन्नवणं पडुच्च'त्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीरानि, पूर्वं हि ओदनादयो वनस्पतयः, 'तओपच्छत्ति वनस्पतिजीवशरीरवाच्यत्वानन्तमग्निजीवशरीराणीतिवक्तव्यं स्यादितिसम्बन्धः, किम्भूतानिसन्ति? इत्याह-'सत्यातीय'त्ति शस्त्रेण-उदूखलमुशलयन्त्रकादिनाकरमभूतेनातीतानिअतिक्रान्तानिपूर्वपर्यायमिति शस्त्रातीतानि ‘सत्थपरिणामिय'त्तिशस्त्रेण परिणामितानि-कृतानि नवपर्यायानि शस्त्रपरिणामितानि । ततश्च ‘अगनिज्झामिय'त्ति वह्निना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याजनात्, तथा 'अगनिज्झूसिय'त्ति अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्निना सेवितानिवा 'जुषी प्रीतिसेवनयोः' इत्यस्य धातोःप्रयोगात्, ‘अगनिपरिणामियाईति संजाताग्निपरिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादौ शस्त्रमग्निरेव, 'अगनिज्झामिया'इत्यादितु तद्वयाख्यानमेवेति, ‘उवले'त्तिइह दग्धपाषाणः 'कसट्टिय'त्तिक (षप): अद्विज्झामि'त्ति अस्थिचतद्धयामं च-अग्निनाध्यामलीकृतम्-आपादितपर्यायान्तरमियर्थः, इंगाले इत्यादि, अङ्गारः' निचलितेन्धनं 'छारिएत्ति क्षारकं भस्म ‘भुसे'त्तिबुसं गोयम'त्ति छगणम्, इह चबुसगोमयौ भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमानिविशेषणानामपनुपपत्ति स्यादिति । एतेपूर्वभावप्रज्ञापनांप्रतीत्यैकेन्द्रियजीवैः शरीरतया प्रयोगेण-स्वव्यापारेणपरिणामिता ये ते तथा एकेन्द्रियशरीराणीत्यर्थः, 'अपि' समुच्ये, यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिताअपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वंच यथासम्भवमेवनतुसर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात्, बुसंतु यवोगधूमहरितावस्थायामे केन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, द्वीन्द्रियादीनां तुगवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति ।। पृथिव्यादिकायाधिकारादप्कायरूपस्य लवणोदधेः स्वरूपमाह मू. (२२२) लवणे णं भंते ! समुद्दे केवतियं चक्कवालविखंभेणं पन्नत्ते?, एवं नेयव्वं जावलोगद्विती लोगानुभावे, सेवं भंते! २ त्ति भगवंजाव विहरइ॥ वृ. 'लवणेण मित्यादि, एवं नेयव्वं'तिउक्ताभिलापानुगुणतया नेतव्यंजीवाभिगमोक्तं [5015 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy