SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२४ भगवती अङ्गसूत्रं ५/-/२/२२० जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अठ्ठाए वाउकायं उदीरेति तया णं ईसिं पुरेवाया जाव वायंति । वाउकाए णं भंते! वाउकायं चेव आणमंति पाण० जहा खंदए तहा चत्तारि आलावगा नेयव्वा अणेगसयसहस्स० पुढे उद्दाति वा, ससरीरी निक्खमति ॥ वृ. 'रायगिहे ' इत्यादि, 'अत्थि' त्ति अस्त्ययमर्थो यदुत वाता वान्तीति योगः, कीध्शाः ? इत्याह-‘ईसिं पुरेवाय'त्ति मनाक् सत्रेहवाताः 'पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः ‘मंदावाय’त्ति मन्दाः शनैः संचारिणोऽमहावाता इत्यर्थः 'महावाय'त्ति उद्दण्डवाता अनल्पा इत्यर्थः 'पुरच्छिमेणं' ति सुमेरोः पूर्वस्यां दिशीत्यर्थः एवेतानि दिगविदिगपेक्षयाऽष्टौ सूत्रानि । , उक्तं दिगभेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह - "जया ण' मित्यादि, इह च द्वे दिकसूत्रे द्वे विदिकसूत्रे इति । अथ प्रकारान्तेण वातस्वरूपनिरूपणसूत्रं, तत्र 'दीविच्चग 'त्ति द्वैप्याद्वीपसम्बन्धिनः 'सामुद्दय'त्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवच्चासेणं'ति अन्योऽन्यव्यत्यासेन यदैके ईषत्पुरोवातादिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं नाइक्कमइ' त्ति तथाविधवातद्रव्यसामर्थ्याद्वेवेलायास्तथास्वभावत्वाच्चेति । अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेम दर्शयन्नाह - 'अत्थिण'मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थः मिति न पुनरुक्तमित्याशङ्कनीयं, 'अहारियं रियंति' त्ति रीतं रीति स्वभाव इत्यर्थः तस्यानतिक्रमेण यथारीतं 'रीयते' गच्छति यदा स्वाभाविक्या क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियं, तद्यथा भवतीत्येवं रीयतेगच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाचनान्तरे त्वाद्यं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जितानां तृतीयं तु चतुर्णामप्युक्तमिति । वायुकायाधिकारादेवेदमाह-‘वायुकाएण' मित्यादि, 'जहा खंदए' इत्यदि, तत्र प्रथमो दर्शित एव, 'अनेगे'त्यादिर्द्वितीयः, सचैवम्- 'वाउयाए णं भंते ! वाउयाए चेव अनेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुज्जो २ पच्चायाइ ?, हंता गोयमा !, 'पुट्ठे उद्दाइ' त्ति तृतीयः, स चैवम्- 'से भंते ! किं पुट्ठे उद्दाइ अपुठ्ठे उद्दाइ ?, गोयमा ! पुट्ठे उद्दाइ नो अपुठ्ठे, 'ससररी' त्यादि : चतुर्थः, स चैवम्- 'से भंते! किं ससरीरी निक्खमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी 'त्यादि । वायुकायश्चिन्तितः अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह मू. (२२१) अह भंते! ओदणे कुम्मासे सुरा एए णं किंसरीराति वत्तव्वं सिया ?, गोयमा ओदणे कुम्मासे सुराए यजे घणे दव्वे एए णं पुव्वभावपन्नवणं पडुच्च वणस्सइजीवसरीरा तओ पच्छा सत्थातीया सत्थपरिणामिआ अगनिज्झामिया अगणज्झसिया (अगनिसेविया) अगनिपरिणामिया अगनिजीवसरीरा वत्तव्वं सिया, सुराए य जे दवे दव्वे एए णं पुव्वभावपत्रवणं पडुच्च आउसीवसरीरा, तओ पच्छा सत्थातीया जाव अगनिकायसरीराति वत्तव्वं सिया । अहन्नं भंते! अए तंबे तउए सीसए उवले कसट्टिया एए णं किंसरीराइ वत्तव्वं सिया ? गोयमा ! अए तंबे तउए सीसए उवले कसट्टिया, एए णं पुव्वभावपन्नवणं पडुच पुढविजीवसरीरा तओ पच्छा सत्थातीया जाव अगनिजीवसरीराति वत्तव्वं सिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy