SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ शतकं-५, वर्ग:-, उद्देशकः-१ २२३ भवति तदाणं पञ्चत्थिमेणवि, जदाणं पञ्चत्थिमेणवि तदाणं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति?, हंता गोयमा! जाव भवति । __ एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणड्डे पढमा ओस्स० तया णं उत्तरड्डे जया णं उत्तरड्डे तया णं धायदसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नस्थि ओस० जाव? समणाउसो!, हंता गोयमा! जाव समणाउसो!, जहा लवणसमुद्दस्स वत्तव्बया तहा कालोदस्सवि भाणियव्वा, नवरं कालोदस्स नामंभानियव्वं । अभितरपुक्खरद्धेणंभंते! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वया तहेव अभितरपुक्खरद्धस्सवि भाणियव्वा नवरं अभिलावो जाव जाणेयव्वोजाव तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चस्थिमेणं नेवत्थि ओस० नेवत्थि उस्सप्पिणी अवट्ठिएणं तत्य काले पन्नत्ते समणाउसो ! सेवं भंते २ ॥ शतकं-५ उद्देशकः-१ समाप्तः -शतकं-५ उद्देशकः-२:वृ. प्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुतिभेदांस्तावदभिधातुमा मू. (२२०) रायगिहे नगरे जाव एवं वदासी-अस्थि णं भंते ! ईसिं पुरेवाता पत्थावा० मंदावा० महावा० वायंति? हंता अस्थि, अत्थि णं भंते ! पुरच्छिमेणं ईसिं पुरेवाया पत्थावाया मंदावाय महावाया वायंति? हंता अस्थि । एवं पच्छत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरछिमदाहिणेणं दाहिणपञ्चत्थिमेणं पच्छिमउत्तरेणं॥ जया णं भंते ! पुरच्छिमेणं इसिं पुरेवाया पत्थावाय मंदावा० महावा० वायंति तया णं पञ्चत्थिमेणवि ईसिं पुरेवाया जया णं पञ्चत्थिमेणं इसिं पुरेवाया तया णं पुरच्छिमेणवि?, हंता गोयमा! जया णं पुरच्छिमेणं तया णं पञ्चत्थिमेणवि ईसिंजया णं पञ्चत्थिमेणवि ईसिं तया णं पुरच्छिमेणवि ईसिं, एवं दिसासु विदिसासु।। ___ अस्थिणं भंते ! दीविचया ईसिं?, हंता अस्थि । अस्थि णं भंते ! सामुद्दया ईसिं?, हंता अस्थि । जया णं भंते! दीविच्चयाईसिं तयाणं सा सामुद्दयावि ईसिंजया णं सामुद्दया ईसिं तया णं दीविच्चयावि ईसिं?, नो इणढे समढे। से केणट्टेणं भंते ! एवं वुच्चति जया णं दीविचया ईसिं नो णं तया सामुद्दया ईसिं जया णं सामुद्दया ईसिं नो णं तया दीविच्चया ईसिं?, गोयमा ! तेसिणं वायाणं अन्नमन्नस्स विवचासेणं लवणे समुद्दे वेलं नातिक्कमइ से तेणटेणं जाव वाया वायंति। अत्थिणं भंते ! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति?, हंता अत्थि। कया णं भंते! ईसिंजाव वायंति?, गोयमा ! जया णं वाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थिणं भंते! ईसिं०? हंता अस्थि, कयाणंभंते! ईसिं पुरेवाया पत्था०?, गोयमा! जया णं वाउयाए उत्तरकिरियं रियइ तयाणं ईसिं जाव वायंति। अस्थिणं भंते ! ईसिं०?, हंता अस्थि, कया णं भंते ! ईसिं पुरेवाया पत्था०?, गोयमा! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy