________________
-
२२२
भगवतीअङ्गसूत्रं ५/-/१/२१८ जया णं भंते ! जंबूद्दीवे २ दाहिणढे पढमा ओसप्पिणी पडिवञ्जइ तया णं उत्तरडेवि पढमाओसप्पिणी पडिवाइ, जयाणं उत्तरड्डेवि पडिवज्जइत दाणंजंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेण नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पन्नत्ते? समणाउसो!, हंतागोयमा!तंचेव उच्चारेयव्वंजावसमणाउसो!, जहाओसप्पिणीएआलावओ भनिओ एवं उस्सप्पिणीएविभाणियव्वो।
वृ. 'जयाणंभंते! जंबूद्दीवे२ दाहिणड्डेवासाणं पढमेसमएपडिवज्जइ' इत्यादि, 'वासाणं'ति चतुर्मासप्रमाणवर्षाकालस्यसम्बन्धी प्रथमः' आधः 'समयः' क्षणः प्रतिपद्यते' संपद्यतेभवतीत्यर्थः, 'अनंतरपुरक्खडसमयंसित्तिअनन्तरो-निर्व्यवधानोदक्षिणार्द्धवर्षाप्रथमतापेक्षयासचातीतोऽपि स्यादत आह-पुरस्कृतःपुरोवर्ती भविष्यन्नित्यर्थः, समयः-प्रतीतः, ततः पदत्रयस्यकर्मधारयोऽतस्तत्र, 'अनंतरपच्छाकडसमयंसित्तिपूर्वापरविदेहवर्षाप्रथमसमयापेक्षयायोऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ॥ एवं जहा समएण'मित्यादि, आवलिकाऽभिलापश्चैवस्-'जयाणंभंते! जंबूद्दीवे२ दाहिणड्डेवासाणंपढमाआवलियापडिवजति तयाणं उत्तरडेवि, जयाणं उत्तरड्ढेवासाणं पढमावलिया पडिवञ्जति तयाणंजंबूद्दीवे२ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अनंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवाइ हंतागोयमा!, इत्यादि । एवमानप्राणादिपदेष्वपि,आवलिकाद्यर्थः पुनरयम्-आवलिकाअसङ्ख्यातसमयात्मिका आनप्राणः-उच्छ्वासनिश्वासकालः स्तोकः-सप्तप्राणप्रमाणः लवस्तुसप्तस्तोकरूपः मुहूर्तपुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तुमासद्वयमानः, 'हेमंताणं'तिशीतकालस्य 'गिम्हाण वत्ति उष्णकालस्य ‘पढमे अयणे'त्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य 'जुएणवि'त्ति युगंपञ्चसंवत्सरमानं 'पुव्वंगेणवि' त्ति पूर्वाङ्ग चतुर-शीतिवर्षलक्षाणां 'पुव्वेणवि'त्ति पूर्वं पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेणगुनितं, एवं चतुर-शीतिवर्षलक्षगुनितमुत्तरोत्तरंस्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमेस्थाने भवतीति। 'पढमा ओसप्पिनि'त्तिअवसर्पयतिभावानित्येवंशीलाऽवसर्पिणी तस्याःप्रथमोविभागः-प्रथमावसर्पिणी उस्सपिनि'त्ति उत्सर्पयतिभावानित्येवंशीलाउत्सर्पिणीति
मू. (२१९) लवणेणंभंते! समुद्दे सूरियाउदीचिपाईणमुग्गच्छजच्चेवजंबूद्दीवस्स वत्तव्वया भनिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्सविभाणियव्वा, नवरं अभिलावो इमो नेयव्वोजयाणंभंते! लवणेसमुद्देदाहिणड्डे दिवसे भवतितंचेवजावतदाणंलवणेसमुद्दे पुरच्छिमपञ्चत्थिमेणं राई भवति, एएणं अभिलावेणं नेयव्वं ।
जदा णं भंते ! लवणसमुद्दे दाहिणड्डे पढमाओस्सप्पिणी पडिवञ्जइ तदा णं उत्तरडेवि पढमाओस्सप्पिणी पडिवज्जइ, जदा णं उत्तरढे पढमाओसप्पिणी पडिवज्जइ तदा णं लवणसमुद्दे पुरच्छिमपञ्चस्थिमेणं नेवत्थि ओसप्पिणी २ समणाउसो!?, हंता गोयमा! जाव समणाउसो!॥ घायईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेव जंबूद्दीवस्स वत्तव्वया भणिया सच्चेव घायइसंडस्सवि भानियव्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियव्वा ।
जयाणंभंते! घायइसंडे दीवे दाहिणड्डे दिवसे भवति तदा मंउत्तरडेविजयाणं उत्तरडेवि तदा मंधायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं राती भवति?, हंता गोयमा! एवं चेव जाव राती भवति । जदा णं भंते ! घायदसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमेण दिवसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org