SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २२१ शतकं-५, वर्गः-, उद्देशकः-१ ष्टादशमुहूर्तानन्तरमितिव्यपदिष्टः, सातिरेगा दुवालसमुहुत्ता राइ'त्ति द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता राई भवइत्ति रात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिनं हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति ।। ‘एवं एएणं कमेणं' एवमित्युपसंहारे ‘एतेन' अनन्तरोक्तेन 'जया णं भंते ! जंबूद्दीवे २ दाहिणड्डे' इत्यनेनेत्यर्थः, 'ओसारेयव्वं'ति दिनमानं ह्रस्वीकार्य, तदेव दर्शयति-सत्तरसे'त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यैकत्रिंशत्तममण्डलार्द्ध यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ताच रात्रिरिति । _ सत्तरसमुहुत्तानंतरे'त्ति मुहूर्तेकषष्टिभागद्वयहीनसप्तदशमुहूर्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलाः भवति, एवमनन्तरत्वमन्यत्राप्यूा, 'साइरेगतेरसमुहुत्ता राइ'त्ति मुहूर्तेकषष्टिभाद्वयेन सातिरेकत्वम्, एवं सर्वत्र ‘सोलसमुहुत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितमण्डले षोडशमुहूत्र्तो दिवसोभवति, ‘पन्नरसमुहत्ते दिवसे'त्ति द्विनवतितममण्डलार्द्ध वर्तमाने सूर्ये, 'चोद्दसमुहुत्ते दिवसे'त्ति द्वाविंशत्युत्तरशततमे मण्डले, “तेरसमुहुत्ते दिवसे'त्ति सार्धद्विपञ्चाशदुत्तरशततमेमण्डले, 'वारसमुहुत्तेदिवसे'त्तित्र्यशीत्यधिकशततमेमण्डले सर्वबाह्य इत्यर्थः । कालाधिकारादिदमाह मू. (२१८) जयाणंभंते! जंबू० दाहिणड्ढेवासाणं पढमे समए पडिवजइ तयाणं उत्तरडेवि वासाणं पढमे समए पडिवज्जइ जया णं उत्तरडेवि वासाणं पढमे समए पडिवज्जइ तयाणं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं प० स०प०?, हंता गोयमा! जया णं जंबू०२ दाहिणड्ढे वासाणं प० स० पडिवजइ तह चेव जाव पडिवज्जइ। जया णं भंते ! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स० पडिवज्जइ तयाणं पञ्चत्थिमेणवि वासामं पढमे समए पडिवज्जइ, जया णं पच्चत्थिमेणवि वासाणं पढमे समए पडिवञ्जइ तया णं जावमंदरस्स पव्वयस्स उत्तरदाहिणेणं अनंतरपच्छाकडसमयंसिवासाणंप० स० पडिवन्ने भवति हंता गोयमा! जयाणंजंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं, एवं चेव उच्चारेयव्वंजाव पडिवन्ने भवति। एवं जहा समएणं अभिलावो भनिओ वासाणं तहा आवलियाएवि २ भाणियव्वो, आणापाणुणवि ३ थोवेणवि४ लवणवि ५ महत्तेणवि ६ अहोरत्तेणवि७ पक्खेणवि ८ मासेणवि ९ उऊणावि १०, एएसिं सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्वो। जया णं भंते! जंबू० दाहिणड्डे हेमंताणं पढमे समए पडिवज्जति जहेव वासाणं अभिलावो तहेव हेमंताणवि २० गिम्हाणवि ३० भाणियब्वो जाव उऊ, एवं एए तिन्निवि, एएसिं तीसं आलावगाभानियव्वा । जयाणं भंते! जंबू० मंदरस्स पव्वयस्स दाहिणड्डे पढमे अयणे पडिवाइ तयाणं उत्तरडेवि पढमे अयणे पडिवज्जइ, जहा समएणं अभिलावो तहेवअयणेणविभानियव्वो जाव अनंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणेणं अभिलावो तहा संवच्छरेणविभाणियव्वो, जुएणविवाससएणविवाससहस्सेणवि वाससयसहस्सेणविपुव्वंगेणवि पुव्वेणवि तुडियंगेणवि तुडिएणवि, एवं पुव्वे २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छनिउरे २ अउए २ नउए २ पउए २ चूलिया २ सीसपहेलिया २ पलिओवमेणवि सागरोवमेणविभाणियव्यो।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy