SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ शतकं - ५, वर्ग:, उद्देशकः-६ २४१ चत्तारि किरियाओ कजंति मिच्छादंसणकिरिया भयणाए गाहावतिस्स णं ताओ सव्वाओ पयणुईभवंति । गाहावतिस्स णं भंते! भंडं जाव धणे य से अनुवणीए सिया ? एवंपि जहा भंडे उवनीए तहा नेयव्वं, चउत्थो आलावगो धणे से उवनीए सिया जहा पडमो आलावगो भंडे य से अनुवणीए सिया तहा नेयव्वो, पढमचउत्थाणं एक्को गमो बितियतइयाणं एक्को गमो । अगनिकाए णं भंते ! अहुणोज्जलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेदनतराए चेव भवति, अहेणं समए २ वोक्कसज्जमाणे २ चरिमकालसमयंसि इंगालभूए मुम्मुरभूते चारियभूए तओ पच्छा अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेदनतराए चेव भवति ?, हंता गोयमा ! अगनिकाएणं अट्ठनुज लिए समाणे तं चेव ॥ वृ. 'गाहावइस्से' त्यादि, गृहपति- गृही "मिच्छादंसणकिरया सिय कज्जइ" इत्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात् - कदाचित् क्रियते भवति स्यान्नो क्रियते कदाचिन्न भवति, यदा मिथ्याष्टिर्गृहपतिस्तदाऽसौ भवति यदा तु सम्यग्धष्टिस्तदा न भवतीत्यर्थः । अथ क्रियास्वेव विशेषमाह- 'अहे 'त्यादि, 'अथे 'ति पक्षान्तरद्योतनार्थः ' से भंडे' त्ति तद्भाण्डं ‘अभिसमन्नागए’त्ति गेवषयता लब्धं भवति 'तओ 'त्ति समन्वागमनात् 'से' त्ति तस्य गृहपतेः ‘पश्चात्’ समन्वागमानन्तरमेव 'सव्वाओ' त्ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवंति 'त्ति प्रतनुकीभवन्ति ह्रस्वीभवन्ति अपहृतभाण्डगवेषणकाले हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता हस्वीभवन्तीति । 'कइए भंड साइज्जेज्' त्ति क्रयिको- ग्राहको भाण्डं 'स्वादयेत्' सत्यङ्कारदानतः स्वीकुर्यात् 'अनुवणीए सिय'त्ति क्रयिकायासमर्पितत्वात्, 'कइयस्स णं ताओ सव्वाओ पतणुईभवंति 'त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो, भाण्डस्य तदीयत्वात् क्रयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, एवं धनस्यापि वाच्यं, तंत्र प्रथममेवम्'गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडे साइजेज्जा ? धणे य से अनुवणीए सिया, कइयस्स णं भंते! ताओ धणा किं आरंभिया किरिया कज्जई ५ ?' गाहावइस्स य ताओ धणाओ किं आरंभिया किरिया कज्जइ ५ १, गोयमा ! कइयस्स ताओ धणाओ हेट्ठिल्लाओ चत्तारि किरियाओ कज्जुंति, मिच्छादंसणकिरिया भयणाए, गाहावतिस्स णं ताओ सव्वाओ पतनुईभवंति, धनेऽनुपनीते क्रयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात्, गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात् एवं द्वितीयसूत्रसमानमिदं तृतीयमत एवाह'एयंपि जहा भंडे उबनीए तहा नेयव्वं' ति द्वितीयसूत्रसमतयेत्यर्थः ३ । चतुर्थं त्वेवमध्येयम्- 'गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडे साइज्जेज्जा धणे य से उवनीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ किं आरंभिया किरिया कज्जइ ५ ? कइयस्स वा ताओ धणाओ किं आरंभिया किरिया कज्जइ ५ ?, गोयमा ! गाहावइस्स ताओ 5 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy