SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४२ भगवतीअगसूत्रं ५/-/६/२४५ धणाओ आरंभिया ४ मिच्छादसणवत्तिया किरिया सिय कज्जइ सिय नो कज्जइ, कइयस्स णं ताओ सव्वाओ पयणुईभवंति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः धनस्य तदानीमतदीयत्वात्, एवं च प्रथमसूत्रसममिदं चतुर्थःमित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि। क्रियाऽधिकारादिदमाह-'अगनी'त्यादि, अहुणोजलिए'त्ति धुनोज्ज्वलितः' सद्यःप्रदीप्तः 'महाकम्मतराए'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्मानि-ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासी महाकर्मतरः, एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रयो-नवकर्मोपादानहेतुः वेदना-पीडा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधजन्या वा 'वोक्कसिज्जमणे'त्ति 'व्यवकृष्यमाणः' अपकर्ष गच्छन् 'अप्पकम्मतराए'त्ति अङ्गाराद्यवस्थामाश्रित्य, अल्पशब्दः स्तोकार्थः, क्षारावस्थायां त्वभावार्थः॥ क्रियाऽधिकारादेवेदमाह मू. (२४६) पुरिसे णं भंते ! घणुं परामुसइ घणुं परामुसित्ता उसुं परामुसइ २ ठाणं ठाइ ठाणं ठिच्चा आयतकन्नाययं उसुं करेंति आययकनाययं उसुकरेत् उडं वेहासं उसुंउब्विहइ २ ततो णं से उसुंउड्डे वेहासं उविहिए समाणे जाइं तत्थ पाणाइं भूयाइंजीवाइं सत्ताइं अभिहणइ वत्तेति लेस्सेति संधाएइ संघट्टे परितावेइ किलामेइ ठाणाओ ठाणं संकामेइ जीवियाओ ववरोवेइ तएणं भंते ! से पुरिसे कतिकिरिए? गोयमा ! जावं च णं से पुरिसे घणुं परामुसइ २ जाव उब्विहइ तावं च णं से पुरिसे कातियाएजाव पाणातिवायकिरियाएपंचहि किरियाहिं पुढे, जेसिंपियणंजीवाणंसरीरेहिं धणू निव्वत्तिएतेऽवियणंजीवा काइयाए जावपंचहिँ किरियाहिं पुढे, एवंधणुपुढे पंचहिं किरियाहिं, जीवा पंचहिं, हारू पंचहिं, उसूपंचहिं, सरे पत्तणे फले हारू पंचहिं,। वृ. 'पुरिसेण'मित्यादि 'परामुसइ'त्ति परामृशति' गृह्णाति 'आययकन्नाययंतिआयतःक्षेपाय प्रसारितः कर्णायतः-कर्णं यावदाकृष्टस्ततः कर्मधारयाद् आयतकायतः अतस्तं, 'इर्छ' बाणं 'उडे वेहासं'ति उमिति वृक्षशिखराद्यपेक्षयाऽपि स्यादत आह-विहायसि' इत्याकाशे 'उब्विहइ'त्ति ऊर्ध्वं विजहाति' ऊर्ध्वक्षिपतीत्यर्थः, 'अभिहणइत्तिअभिमुखमागच्छतोहन्ति 'वत्तेइत्तिवर्तुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइ'त्ति श्लेषयति' आत्मनिश्लिष्टान् करोति 'संधाएइतिअन्योऽन्यंगात्रैः संहतान्करोति संघट्टे'त्तिमनाक्स्पृशति परितावेइ'त्ति समन्ततः पीडयति 'किलामेइ'त्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेइ'त्ति च्युतजीवितान् करोतीति। 'किरियाहिं पुढे'त्ति क्रियाभि स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु'त्ति धनु:दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणांतस्य दृश्यमानत्वात्, धनुरादिनिर्वतकशरीराणां तु जीवानां कथं पञ्च क्रियाः?, कायमात्रस्यापि तदीयस्य तदानीमचेनत्वात्, अचेतनकायमात्रादपि बन्धाभ्युपगे सिद्धानामपि तप्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात्। किञ्च-यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेनपुणयकर्मनिबन्धनानि स्युः, न्यानस्यसमानत्वाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy