SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४० भगवतीअगसूत्रं ५/-/६/२४४ अथायुष एव दीर्घस्य सूत्रद्वयेनाशुभशुभत्वकारणान्याह-'कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकंहीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्रहीलनं-जात्याधुघट्टनतः कुत्सा निन्दनंमनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं 'अन्यतरेण' बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तु प्रासुकादिविशेषणस्य दानस्य फलविशेषं प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्। -वाचनान्तरे तु 'अफासुएणं अनेसनिजेणं'ति श्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुःकारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता अफासुएण' इत्याधुक्तमिति, प्राणातिपातमृषावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटतएव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवतिचप्राणातिपातादेरशुभदीर्घायुः, तेषांनरकगतिहेतुत्वात्, यदाह॥१॥ “मिच्छघिट्टिमहारंभपरिग्गहो तिव्वलोभ निस्सीलो। नरयाउयं निबंधइ पावमई रोपरिणामो॥" नरकगतौ च विवक्षया दीर्घमेवायुः । विपर्यवसूत्रप्रागिव, नवरंइहापिप्रासुकाप्रासुकतयादानं न विशेषितं, पूर्वसूत्रविपर्यत्वाद् अस्य, पूर्वसूत्रस्य चाविशेषणतयाप्रवृत्तत्वात्, नचप्रासुकाप्रासुकदानयोः फलंप्रतिनविशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं, वाचनान्तरे तु 'फासुएणमित्यादि :श्यत एवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तु तद्विपक्ष इति॥ अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह मू. (२४५) गाहावइस्सणंभंते! मंडं विक्किणमाणस्स केइ भंडअवहरेज्जा? तस्सणंभंते तंभंडं अनुगेसमाणस्स किं आरंभिया किरिया कज्जइ परिग्गहिया० माया० अप० मिच्छा०?, गोयमा! आरंभिया किरिया कज्जइ परि० माया० अपच्च० मिच्छादसणकिरियासिय कज्जइसिय नोकजइ। अह से भंडे अभिसमन्नागए भवति, तओ से पच्छा सव्वाओ ताओ पयणुईभवंति। गाहावतिस्सणंभंते! तंभंडं विक्किणमाणस्स कतए भंडे सातिजेजा?,भंडेय से अनुवणीए सिया, गाहावतिस्सणंभंते! ताओ भंडाओ किंआरंभिया किरयाकजइजावमिच्छादसणकिरिया कज्जइ ? कइयस्स वा ताओ भंडाओ किं आरंभिया किरिया कज्जइ जाव मिच्छादसणकिरिया कज्जइ ? गोयमा ! गाहावइस्स ताओ भंडाओ आरंभिया किरिया कज्जइ जाव अपञ्चक्खानिया मिच्छादसणवत्तिया किरिया सिय कज्जइ सिय नो कज्जइ, कतियस्सणं ताओ सव्वाओ पयणुई भवंति । गाहावतिस्सणं भंते ! भंडं विक्किणमाणस्स जाव भंडे से उवणीए सिया? कतियस्स णं भंते ! ताओ भंडाओ किं आरंभिया किरिया कजति ?, गाहावइस्स वा ताओ भंडाओ किं आरंभिया किरिया कजति ?, गोयमा! कइयस्स ताओ भंडाओ हेडिल्लाओ ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy