SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ भगवतीअङ्गसूत्रं २/-/५/१२८ मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ स्वार्थिकेकप्रत्यय मैथुनप्रत्ययिकः 'नाम'ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः ‘संयोगः' संपर्क, 'ते' इति स्त्रीपुरुषी 'दुहओ'त्ति उभयतः 'स्नेहं रेतःशोणितलक्षणं 'संचिनुतः' सम्बन्धयतः इति 'मेहुणवत्तिएनामसंजोए'त्तिप्रागुक्तम्। मू. (१२९) मेहुणे णं भंते ! सेवमाणस्स केरिसिए असंजमे कज्जइ?, गोयमा! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा एरिसएणं गोयमा मेहुणं सेवमाणस्स असंजमे कजइ, सेवं भंते ! सेवं भंते ! जाव विहरति। वृ. अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रम्-'रूयनालियं वत्ति रूतं-कप्पसिविकारस्तदभृता नालिका-शुषिरवंशादिरूपा रूतनालिका ताम्, एवंबूरनालिकामपि, नवरंबूरं-वनस्पतिविशेषावयवविशेषः, 'समभिद्धंसेज'त्ति रूतादिसमभिध्वंसनात्, इह चायं वाक्यशेषो दृश्य:एवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, ‘एरिसए ण'मित्यादि च निगमनमिति । पूर्वं तिर्यमनुष्योत्पिात्तर्विचारिता, अथ देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह मू. (१३०) तएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नामं नगरी होत्था वण्णओ, तीसे णं तुंगियाए नगरीए बहिया उत्तरपुरछिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था, वण्णओ, तत्थ णं तुंगियाए नयरीए बहवे समणोवासया परिवसंति अड्डा दित्ता विच्छिन्नविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्सअपरिभूयाअभिगयजीवाजीवा उवलद्धपुण्णपावाआसवसंवर निज्जरकिरियाहिकरणबंधमोक्खकुसला असहेजदेवासुरनागसुवन्नजक्खरक्खसकिंनरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणेहिं निग्गंधाओपावयणाओअणतिक्कमणिज्जा निग्गंथ पावयणे निस्संकिया निक्कंखिया निवितिगिच्छ लठ्ठा गहियट्ठा पुच्छियठ्ठा अभिगयट्ठा विनिच्छियट्ठा अट्टिमिंजपेम्माणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अढे अयं परमट्टे सेसे अणढे उसियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपञ्चखाणपोसहोववासेहिं, चाउद्दसट्टमुद्दिद्वपुण्ण-मासिणीसु पडिपुग्नं पोसहं सम्मं अनुपालेमाणे समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइम- साइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसहभेसज्जेण य पडिलाभमाणा आहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति। वृ. 'अड्ड'त्ति आढ्याधनधान्यादिभिः परिपूर्णा दित्त'त्ति दीप्ताः-प्रसिद्धाःसा वा-दर्पिताः 'विच्छिन्नविपुलभवणसयणासणजावाहणाइण्णा' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयानवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवनानि येषां, ते शयनासनयानवाहनानि चाकीर्णानिगुणवन्ति येषांतेतथा, तत्र यानं-गव्यादि वाहनंतु-अश्वादि, बहुधनबहुजायरूवरयया बहु-प्रभूतं धनं-गणिमादिकंतथाबहुएवजातरूपंसुवर्ण रजतं च-रूप्यं येषां ते तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy