________________
शतकं-२, वर्गः-, उद्देशकः-५
१४३
अंतोमुहत्तं उक्कोसेणं बारस संवच्छराई।
वृ. 'उदगगब्भेणं' क्वचित् ‘दगगब्भेणं ति दृश्यते, तत्रोदकगर्भ-कालान्तरेण जलप्रवर्षणहेतुःपुद्गलपरिणामः, तस्य चावस्थानंजघन्यतः समयः, समयानन्तरमेवप्रवर्षणात्, उत्कृष्टतस्तु षण्मा-सान्, षण्णां मासानामुपरि वर्षणात्, अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पा-दादिलिङ्गो भवति, यदाह॥१॥ “पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः।
नात्यर्थं मार्गशिरे शीतं पोषेऽतिहिमपातः॥" इत्यादि ।। मू. (१२५) कायभवत्थे णं भंते ! कायभवत्थेत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं चउव्वीसं संवच्छराइं।
मू. (१२६) मणुस्सपंचेंदियतिरिक्खजोणियबीए णं भंते ! जोणियब्भूए केवतियं कालं संचिट्ठइ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता।
वृ. 'कायभवत्थे णं भंते'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवोजन्म स कायभवस्तत्र तिष्ठति यः स कायभवस्थः, सच कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराइंति स्त्रीकाये द्वादश वर्षाणि स्थित्वा पुनर्मृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिवर्षाणि भवन्ति । केचिदाहुः-द्वादशवर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति ।
मू. (१२७) एगजीवेणं भंते! जोणिए बीयब्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छइ?, गोयमा ! जहन्नेणं इक्कस्स वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति।
वृ. “एगजीवेणं भंते'इत्यादि, मनुष्याणां तिरश्चां च बीजंद्वादश मुहूर्तान् यावद्योनिभूतं भवति, ततश्चगवादीनां शतपृथक्त्वस्यापि बीजंगवादियोनिप्रविष्टंबीजमेव,तत्रच बीजसमुदाये एकोजीव उत्पद्यते, सचतेषां बीजस्वामिनां सर्वेषांपुत्रो भवतीत्यत् उक्तम्-‘उक्कोसेणंसयपुहुत्तस्से'त्यादि । सयसहस्सपुहुत्तंति मत्स्यादीनामेकसंयोऽपिशतसहस्रपृथक्त्वंगर्भे उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति।
मू. (१२८)एगजीवस्सणंभंते! एगभवग्गहणेणं केवइयाजीवा पुत्तत्ताए हव्वमागच्छंति गोयमा! जहन्नेणं इक्को वा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तंजीवाणंपुत्तत्ताए हव्वमागच्छंति, से केणटेणं भंते ! एवं वुच्चइ-जाव हव्वमागच्छइ ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पजइ, ते दुहओ सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयसहस्सपुहत्तंजीवाणंपुत्तत्ताए हव्वमागच्छंति, से तेणट्टेणं जाव हव्वमागच्छइ।
वृ. 'इत्थीए पुरिसस्सय' इत्येतस्य मेहुणवत्तिए नामसंयोगेसमुप्पजति' इत्यनेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याह-'कम्मकडाए जोणीए'त्ति नामकर्मनिवर्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापारस्तत्कृतंयस्यांसा कर्मकृताऽतस्तस्यां मैथुनस्यवृत्ति-प्रवृत्तियस्मिन्नसौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org