________________
१४२
णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा ।
इत्थिवेदं वा पुरिसवेदं वा, जं समयं इत्थिवेदं वेदेइ नो तं समयं पुरुसवेयं वेएइ जं समयं परिसवेयं वेएइ नो तं समयं इत्थिवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एवं वेदं वेदेइ, तंजहा - इत्थीवेयं वा पुरिसवेयं वा पुरिसवेयं वा, इत्थी इत्थिवेएणं उदिन्नेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिन्नेणं इत्थं पत्थे, दोवि ते अन्नमन्नं पत्येति, तंजहा- इत्थी वा पुरिसं पुरिसे वा इत्थि ।
भगवती अङ्गसूत्रं २//५/१२३
वृ. 'देवभूएणं' ति देवीभूतेनात्मना करणभूतेन नो परिचारयतीति योगः, 'से णं' ति असी निर्ग्रन्थदेवः ‘तत्र' देवलोके 'नो' नैव 'अन्ने' त्ति 'अन्यान्' आत्मव्यतिरिक्तान् देवान् सुरान् १ तथा नो अन्येषां देवानां सम्बन्धिनीर्देवीः 'अभिभुंजिय'त्ति 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभुङ्क्ते नो 'अप्पणच्चियाओ’त्ति आत्मीयाः 'अप्पणामेव अप्पाणं विउव्विय'त्ति स्त्रीपुरुषरूपतया विकृत्, एवं च स्थिते - 'परउत्थियक्त्तव्वया नेयव्व' त्ति एवं चेयं ज्ञातव्या- 'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ जं समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेएइ, इत्थिवेयस्स वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं 'खलु एगेऽविय 'णं' इत्यादि ।
मिथ्यात्वं चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति 'देवलोएसु 'त्ति देवजनेषु मध्ये 'उववत्तारो भवंति ' त्ति प्राकृतशैल्या उपपत्तारो भवन्तीति दृश्यं, ‘महिड्डिए’इत्यत्र यावत्करणादिदं दृश्यम्-'महज्जुइए महाबले महायसे महासोक्खे महानुभागे हारविराइयवच्छेकडयतुडियथंभियभुए' त्रुटिका -बाहुरक्षिका 'अंगयकुंडलमट्ठगंडकण्ण- पीठधारी' अङ्गदानिबाह्वाभरणविशेषान् कुण्डलानि कर्णाभरणविशेषान् मृष्टगण्डानि च- उल्लिखित- कपोलानि कर्णपीठानि-कर्णाभरणविशेषान् धारयतीत्येवंशीलो यः स तथा -
-‘विचित्तहत्थाभरणे विचित्तमालामउलिमउडे' विचित्रमाला च कुसुमनग् मौलोमस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उज्जीवेमाणे 'त्ति तत्र ऋद्धि-परिवारादिका युति - इष्टार्थसंयोगः प्रभा - यानादिदीप्तिः छायाशोभा अर्च्चिःशरीरस्थरत्नादितेजोज्वाला तेजः-शरीरार्चि लेश्या - देहवर्णः, एकार्थावैते, उद्घोतयन् प्रकाशकरणेन 'पभासेमाणे' त्ति 'प्रभासयन्' शोभयन् ।
इह यावत्करणादिदं द्दश्यम्- 'पासाइए' द्रष्टृ णां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न श्राम्यति ‘अभिरूवे' मनोज्ञरूपः 'पडिरूवे 'त्ति द्रष्टारं २ प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह-' इत्थी इत्थिवेणमित्यादि ।
परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र
मू. (१२४) उदगगब्भे णं भंते! उदगगब्भेत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा ।। तिरिक्खजोणियगब्भे णं भंते! तिरिक्खजोणियगब्भेत्ति कालओ केवच्चिरं होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ संवच्छराइं ।
मणुस्सीगणं भंते! मणुस्सीगब्भेत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहनेणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International