SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ शतकं-६, वर्गः-, उद्देशकः-४ २७७ पम्हलेससुक्कलेस्साए जीवादिओहिओ तियभंगो, अलेसीहिं जीवसिद्धेहिं तियभंगो मणुस्से छभंगा, सम्मद्दिट्टिहिं जीवाइतियभंगो, विगलिंदिएसु छटभंगा, मिच्छदिट्ठिहिं एगिंदियवज्जो तियभंगो सम्मामिच्छदिट्टिहिं छटभंगा, संजएहिं जीवाइओ तियभंगो, असंजएहिं एगिंदियवज्जो तियभंगो, संजयासंजएहिं तियभंगो जीवादिओ । नोसंजयनो असंजयनोसंजयासंजय जीवसिद्धेहिं तियभंगो, सकसाईहिं जीवादिओ तियभंगो, एगिदिए अभंगकं, कोहकसाईहिं जीवएगिंदियवज्जो तियभंगो, देवेहिं छब्भंगा, मानक साईमायाकसाई जीवेगिंदियवज्जो तियभंगो । नेरतियदेवेहिं छब्भंगा, लोभकसाईहिं जीवेगिंदियवज्जो तियभंगो, नेरितएसु छब्भंगा, अकसाईजीवमणुएहिं सिद्धेहिं तियभंगो, ओहियनाणे आभिनिबोहियनाणे सुयनाणे जीवादिओ तियभंगो विगलिंदिएहिं छब्भंगा । ओहिनाणे मण० केवलनाणे जीवादिओ तियभंगो, ओहिए अन्नाणे मतिअन्नाणे सुयअन्नाणे एगिंदियवज्जो तियभंगो, विभंगनाणे जीवादिओ तियभंगो । सजोगी जहा ओहिओ मनजोगी वयजोगी कायजोगी जीवादिओ तियभंगो नवरं कायजोगी एगिंदिया तेसु अभंगकं । अजोगी जहा अलेसा, सागारोवउत्ते अनागारोवउत्ते जीवएगिंदियवज्जो तियभंगो सवेयगा य जहा सकसाई, इत्थवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओ तियभंगो, नवरं नपुंसगवेदे एगिंदिएस अभंगयं, अवेयगा जहा अकसाई । ससरीरी जहा ओहिओ, ओरालियवेउव्वियसरीराणं जीवएगिंदियवज्जो तियभंगो, आहारगसरीरे जीवमणुएसु छब्भंगा, तेयगकम्मगाणं जहा ओहिया, असरीरेहिं जीवसिद्धेहिं तियभंगो । आहारपज्जत्तीए सरीरपत्तीए इंदियपज्जतीए आणापाणुपञ्जत्तीए जीवएगिंदियवज्जो तियभंगो, भासमनपज्जत्तीए जहा सन्नी, आहार अपज्जत्तीए जहा अनाहारगा, सरीर अपजत्तीए इंदियअपज्जत्ती आणापाणअपज्जत्तीए जीवेगिंदियवज्जो तियभंगो। नेरइयदेवमणुएहिं छब्भंगा, भासामण अपजत्तीए जीवादिओ तियभंगो, नेरइयदेवमणुएहिं छब्भंगा ॥ वृ. 'जीवेण' मित्यादि, 'काला सेणं' ति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसे 'त्ति सविभागः ‘नियमा सपएसे त्ति अनादित्वेन जीवस्यानन्तसमयस्थिकत्वात् सप्रदेशता, यो ह्येकसमयस्थिति सोऽप्रदेशः द्वयादिसमयस्थितस्तु सप्रदेशः, इह चानया गाथया भावना कार्या 119 11 “जो जस्स पढमसमए वट्टति भावस्स सो उ अपदेसो । अन्नम्म वट्टमाणो कालाएसेण सपएसो ॥" नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः द्वयादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सियसप्पएसे सिय अप्पएसे' एष तावदेकत्वेन जीवादि सिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते- 'सव्वेवि ताव होज्ज सपएस' त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy