SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७६ भगवतीअङ्गसूत्रं ६/-/३/२८५ अनंतगुणा । सेवं भंते ! सेवं भंते ! त्ति ॥ वृ. अथाल्पबहुत्त्वद्वारं, तत्र 'इत्थीवेयगा संखेज्जगुणे'ति यतो देवनरतिर्यक्पुरुषेभ्यः तस्त्रियः क्र मेण द्वात्रिंशतसप्तविंशतित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगाअनंतगुण'त्ति अनिवृत्तिवादरसम्परायादयः सिद्धाश्चावेदा अतस्तेषामनन्तत्वात् स्त्रीवेदभ्योऽनन्तगुणा भवन्ति, 'नपुंसगवेयगा अनंतगुणत्तिअनन्तकायिकानां सिद्धेभ्योऽनंतगुणानामिह गणनादिति। ___ “एएसिसव्वेसि'मित्यादि, एतेषां पूर्वोक्तानां संयतादीनांचरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षयाऽल्पबहुत्वमुच्चारयितव्यं, तद्यथा-'एएसि णं भंते १ संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजायसंजयाणं कयेर कयरेहितो अप्पा वा बहुया वा ४ गोयमा ! सव्वत्थोवा संजया संजयासंजया असंखेज्जगुणा नोसंजयनोअसंजयनोसंजयासंजया अनंतगुणाअसंजयाअनंतगुणा' इत्यादिप्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं, एतदेवाह'जाव सव्वत्थोवा जीवा अचरिमे'त्यादि, अत्राचरमा अभव्याः चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति-सेत्स्यन्तीत्यर्थः। ते चाचरमेभ्योऽनन्तगुणा-, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भनिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति॥ शतकं-६ उद्देशकः-३ समाप्तः -शतकं-६ उद्देशकः-४:वृ.अनन्तरोदेशकेजीवो निरूपितोऽथ चतुर्थोऽशकेऽपि तमेव भङ्गयन्तरेण निरूपयन्नाह मू. (२८६) जीवे णं भंते ! कालाएसेणं किं सपदेसे अपदेसे ?, गोयमा ! सपदेसे । नेरतिए णं भंते ! कालादेसेणं किं सपदेसे अपदेसे?, गोयमा ! सिय सपदेसे सिय अपदेसे, एवं जाव सिद्धे । जीवा णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा ! नियमा सपदेसा। नेरइया णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा! सव्वेवि ताव होज्जा सपदेसा १ अहवा सपएसा य अपदेसे य २ अहवा सपदेसा य अपदेसा य ३, एवं जाव थनियकुमारा। पुढविकाइया णं भंते ! किं सपदेसा अपदेसा?, गोयमा! सपदेसा वि अपदेसावि एवं जाव वणप्फइकाइया, सेसा जहा नेरइया तहा जाव सिद्धा। आहारगाणं जीवेगेंदियवज्जो तियभंगो, अनाहारगाणं जीवेगिंदियवजा छब्भंगा एवं भानियव्वा-सपदेसा वा १ अपएसा वा २ अहगा सपदेसे य अप्पदेसे य ३ अहवा सपदेसे य अपदेसा य ४ अहवा सपदेसा य अपदेसे य ५ अहवा सपदेसा य अपदेसा य ६, सिद्धेहिं तियभंगो, भवसिद्धिया अभवसिद्धियाजहाओहिया, नो भवसिद्धियनोअभवसिद्धिया जीवसिद्धेहि तियभंगो, सन्नीहिं जीवादिओतियभंगो, असन्नीहिं एगिंदियवजो तिय भंगो, नेरइयदेवमणुएहिं छन्भंगो, नोसन्निनोअसन्निजीवमणुयसिद्धेहिं तिय भंगो। सलेसा जहा ओहिया, कण्हलेस्सानीललेस्सा काउलेस्सा जहा आहारओ नवरं जस्स अस्थि एयाओ, तेउलेस्साए जीवादिओ तियभंगो, नवरंपुढविकाइएसुआउवणप्फतीसु छन्भंगा, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy