SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ शतकं-५, वर्गः-, उद्देशकः-६ २४५ चौरोऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्चद्रव्यतोऽपि भवति लुब्धकादिनामृगादीन् पृष्टस्य जानतोऽपि नाहं जानीमीत्यादि । अतएवाह-असद्भूतेन दुष्टाभिसन्धित्वादशोभनरूपेण अचौरेऽपिचौरोऽयमित्यादिना 'अब्भक्खाणेणं'ति आभिमुख्येनाख्यानं-दोषाविष्करणमभ्याख्यानं तेन ‘अभ्याख्याति' ब्रूते 'कहप्पगार'त्ति कथंप्रकारानि किंप्रकाराणीत्यर्थः, 'तहप्पगार'त्ति अभ्याख्यानफलानीत्यर्थः । 'जत्थेवण मित्यादि, यत्रैवमानुषत्वादी 'अभिसमागच्छति' उत्पद्यते तत्रैवप्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति-निर्जरयतीत्यर्थः ।। शतकं-५ उद्देशकः-६ समाप्तः -शतकं-५ उद्देशकः-७:वृ. षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह मू. (२५३) परमाणुपोग्गलेणं भंते! एयति वेयतिजावतंतंभावं परिणमति?, गोयमा सिय एयति वेयति जाव परिणमति सिय नो एयति जाव नो परिणमति । दुपदेसिएणं भंते ! खंधे एयति जाव परिणमइ?, गोयमा ! सिय एयति जाव परिणमति सिय नो एयति जाव णो परिणमति, सिय देसे एयति देसे नो एयति । तिप्पएसिएणं भंते! खंधे एयति० गोयमा ! सिय एयति १ सिय नो एयति, २ सिय देसे एयति नो देसो एयति ३ सिय देसे एयति नो देसा एयंति ४ सिय देसा एयंति नो देसे एयति ५। चउप्पएसिए णं भंते खंधे एयति०? गोयमा ! सिय एयति सिय नो एयति सिय देसे एयति नो देसे एयति सिय देसे एयति नो देसा एयंति सिय देसा एयंति नो देसे एयति सिय देसा एयंति नो देसा एयंति जहा चउप्पदेसिओ तहापंचपदेसिओ तहा जाव अनंतपदेसिओ ॥ वृ. 'परमाणु'इत्यादि, 'सिय एयइत्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो विकल्पाः-स्यादेजनं १ स्यादनेजनं २ स्यादृशेनैजनं देशेनानेजनं चेति ३, द्वयंशत्वात्तस्येति । त्रिप्रदेशिसे पञ्च-आद्यास्त्रयस्त एव द्वयणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चानेजनमितिचतुर्थः, तथा देशयोरेजनंदेशस्यचानेजनमिति पञ्चमः । एवं चतुःप्रदेशिकेऽपि नवरंषट्, तत्र षष्ठो देशोरेजनं देशयोरेव चानेजनमिति । मू. (२५४) परमाणुपोग्गले णं भंते ! असिधारं वा खुरधारं वा ओगाहेज्जा ?, हंता! ओगाहेजा। से णं भंते ! तत्थ छिज्जेज वा भिजेज वा?, गोयमा! नो तिणढे समढे, नो खलु तत्थ सत्थं कमति, एवं जाव असंखेज्जपएसिओ। अनंतपदेसिएणं भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेजा ?, हंता! ओगाहेजा। सेणंतत्थ छिज्जेज्ज वाभिज्जेजवा?, गोयमा! अत्यंगतिए छिज्जेज वा भिजेज वाअत्थेगतिए नो छिज्जेज वा नो भिज्जेज वा, एवं अगनिकायस्समझमझेणंतहिं नवरं झियाएजाभाणितव्वं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy