SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ भगवतीअगसूत्रं ५/-/६/२४९ इयं च वेदना ज्ञानाधाराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह मू. (२५०) आहाकम्मं अनवजेत्ति मणं पहारेत्ता भवति, से णं तस्स ठाणस्स अनालोइयपडिक्कते कालं करेइ नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइअत्थितस्स आराहणा, एएणंगमेणं नेयव्वं-कीयगडंठवियंरइयंकंतारभत्तंदुभिक्खभत्तं वलियाभत्तं गिलाणभत्तं सेज्जायरपिंडं रायपिंडं। आहाकम्मं अणवजेत्ति बहुजणमज्झे भासित्ता सयमेव परि जित्ता भवति से णं तस्स ठाणस्स जाव अस्थि तस्स आराहणा, एयपि तह चेव जाव रायपिंडं। आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अनुप्पदावेत्ता भवति, सेणं तस्स एवं तह चेव जाव रायपिंडि । आहाकम्भ णं अणवजेत्ति बहुजणमझे पन्नवतित्ता भवति से णं तस्स जाव अस्थि आराहणा जाव रायपिंडं॥ वृ. 'आहाकम्मे'त्यादि, 'अणवज्जेत्ति 'अनवद्य'मिति निर्दोषमिति ‘मनंपहारेत्त'त्तिमानसं 'प्रधारयिता' स्थापयिता भवति, रइयगं'तिमोदकचूर्णादिपुनर्मोदकादितयारचितमौधेशिकभेदरूपं 'कंतारभत्तंति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यन्यपि, नवरं वादलिका-मेघदुर्निनं । ___'गिलाणभत्तं'ति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसाघुभ्योऽनुप्रदानसभायांनिर्दोषताभणनंच विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्चज्ञानादीनां विराघना स्फुटैवेति॥ ___ आधाकादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह मू. (२५१) आयरियउवज्झाएणंभंते! सविसयंसिगणंअगिलाएसंगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहि सिज्झति जावं अंतं करोति? गोयमा! अत्थेगतिएतेणेवभवग्गहणेणंसिज्झतिअत्यंगतिएदोच्चेणंभवग्गहणेणंसिज्झति तच्चं पुण भवग्गहणं नातिक्कमति॥ वृ.'आयरिये'त्यादि, 'आयरियउवज्झाएणं तिआचार्येण सहोपाध्यायआचार्योपाध्यायः 'सविसयंसित्ति 'स्वविषये' अर्थःदानसूत्रदानलक्षणे 'गणं'तिशिष्यवर्ग 'अगिलाए'त्तिअखेदेन संगृह्णन् स्वीकुर्वन् ‘उपगृह्णन्' उपष्टम्भयन्, द्वितीयः तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति ॥ परानुग्रहस्यानन्तरफलमुक्तं, अथ परोपघातस्य तदाह मू. (२५२) जेणं भंते! परं अलिएणं असन्भूतेणं अब्भक्खाणेणं अब्भक्खाति तस्सणं कहप्पगारा कम्मा कजंति?, गोयमा!जेणंपरंअलिएणंअसंतवयणेणंअब्भक्खाणेणंअब्भक्खाति तस्स णं तहप्पगारा चेव कम्मा कजंति । जत्थेवणं अभिसमागच्छंति तत्थेवणंपडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २ ति॥ वृ. 'जेण'मित्यादि, अलिएणं ति 'अलीकेन भूतनिह्नवरूपेपालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालि तमित्यादिरूपेण 'असब्भूएणं"ति अभूतोद्भावनरूपेण अचौरेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy