________________
२४६
भगवतीअगसूत्रं ५/-/७/१५४
एवं पुक्खलसंवट्टगस्स महामेहस्समझंमज्झेणं तहिं उल्लेसिया, एवं गंगाए महाणदीए पडिसोयं हव्वमागच्छेज्जा, तहिं विनिहायमावजेजा, उदगावत्तं वा उदगबिंदु वा ओगाहेजा से णं तत्थ परियावजेजा।
वृ.पुद्गलाधिकारादेवेदं सूत्रवृन्दम्-‘परमाणु इत्यादि, ओगाहेजत्तिअवगाहेतआश्रयेत 'छियेत' द्विधाभावं यायात् 'भिद्येत' विदारणभावमानं यायात्, ‘नो खलु तत्थ सत्थं कमइत्ति परमाणुत्वादन्यथा परमाणुत्वमेवनस्यादिति। 'अत्थेगइएछिज्जेजत्तितथाविधबादरपरिणामत्वात् 'अत्थेगइए नोछिज्जेजत्तिसूक्ष्मपरिणामत्वात् ‘उल्ले सिय'त्तिआनॊ भवेत् 'विनिहायमावजेजत्ति प्रतिस्खलनमापद्येत परियावज्जेजत्ति पय्यार्पद्येत' विनश्येत् ॥
- मू. (२५५) परमाणुपोग्गलेणं भंते! किंसअढे समज्झे सपएसे? उदाहुअणड्डे अमज्झे अपएसे?, गोयमा! अणड्डे अमज्झे अपएसे नो सअड्डे नो समझे नो सपएसे।
दुपदेसिए णं भंते ! खंधे किं सअद्धे समझे सपदेसे उदाहु अणद्धे अमज्झे अपदेसे?, गोयमा! सअद्धे अमज्झे सपदेसे नो अणद्धे नो समझे नो अपदेसे।
तिपदेसिएणं भंते! खंधे पुच्छा, गोयमा! अणद्धे समझे सपदेसे नो सअद्धे नो अमज्झे नो अपदेसे, जहा दुपदेसिओ तहा जे समा ते भानियव्वा, जे विसमा जहा तिपएसिओ तहा भाणियव्वा।
संखेजपदेसिए णं भंते ! खंधे किं सअड्डे ६? पुच्छा, गोयमा ! सिय सअद्धे अमज्झे सपदेसे सिय अणड्डे समज्झे सपदेसे जहा संखेजपदेसिओ तहा असंखेजपदेसिओऽवि अनंतपदेसिओऽवि॥
वृ. 'दुपएसिए' इत्यादि, यस्यस्कन्धस्यसमाः प्रदेशाः ससा?यस्यतुविषमाःससमध्यः, सद्धेयप्रदेशिकादिस्तुस्कन्धः समप्रदेशिकः इतरश्च, तत्रयः समप्रदेशिकःससार्दोऽमध्यः, इतरस्तु विपरीत इति ॥
मू. (२५६) परमाणुपोग्गले णं भंते ! परमाणुपोग्गलं फुसमाणे किं देसेणं देसं फुसइ १ देसेणं देसे फुसइ २ देसेणं सव्वं फुसइ ३ देसेहिं देसं फुसति ४ देसेहिं देसे फुसइ ५ देसेहिं सव्वं फुसइ६ सव्वेणंदेसंफुसति७ सव्वेणं देसे फुसति ८ सव्वेणं सव्वंफुसइ९?, गोयमा! नो देसेणं देसंफुसइ नो देसेणं देसे फुसति नो देसेणं सव्वं फुसइ नो देसेहिं देसं फुसति नो देसेहिं देसे फुसइ नो देसेहिं सव्वं फुसति नो सव्वेणं देसंफुसइ नो सव्वेणं देसे फुसति सव्वेणं सव्वं फुसइ ।
एवं परमाणुपोग्गले दुपदेसियंफुसमाणे सत्तमणवमेहिं फुसति, परमाणुपोग्गले तिपएसियं फुसमाणे निप्पच्छिमएहिं तिहिं फु०, जहा परमाणुपोग्गले तिपएसियंफुसाविओएवंफुसावेयव्वो जाव अनंतपएसिओ।
दुपएसिएणंभंते! खंधे परमाणुपोग्गलं फुसमाणेपुच्छा, ततियनवमेहिं फुसति, दुपदेसियं फुसमाणो पढमतइयसत्तमणवमेहिं फुसइ, दुपदेसओतिपदेसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसति, मज्झमएहिं तिहिं विपडिसेहेयव्वं, दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयव्बो जाव अनंतपएसियं ।
तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टनवमेहिं फुसति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org