SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ शतकं-५, वर्गः-, उद्देशकः-७ २४७ तिपएसिओदुपएसियंफुसमाणो पढमएणंततिएणंचउत्थछट्ठसत्तमनवमेहिं फुसति, तिपएसिओ तिपएसियं फुसमाणो सब्वेसुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अनंतपएसिएण संजोएयव्वो, जहा तिपएसिओ एवं जाव अनंतपएसिओ भानियव्वो॥ वृ. 'परमाणुपोग्गले णं भंते !' इत्यादि, 'किं देसेणं देस'मित्यादयो नव विकल्पाः , तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्यनेन दशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन ३, सर्वेणेत्यनेन च त्रय एवेति ३। __अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणामसम्भवात्, ननु यदि सर्वेण सर्वंस्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनिष्पत्ति? इत, अत्रोच्यते, सर्वेण सक्स्पृशतीति कोऽर्थः?, स्वात्मना तावन्योऽन्यस्य लगतो, न पुनरर्द्धाद्यशेन, अर्द्धादिदेशस्य तयोरभावात्, घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरे कत्वापत्ति, न च तयोः सा, स्वरूपभेदात् ।। ___ 'सत्तमनवमेहिं फुसइ'त्तिसर्वेण देशंसर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशंस्पृशति, परमाणोस्तदेशस्यैव विषयत्वात्, यदातुद्विप्रदेशिकः परिणामसौक्ष्यादेकप्रदेशस्थोभवतितदातंपरमाणुः सर्वेण सर्वंस्पृशतीत्युच्यते, 'निपच्छिमएहिं तिहिं फुसइति त्रिप्रदेशिकमसौ स्पृशंस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तदेशस्यैव विषयत्वात्, यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ अन्यत्रैकोऽवस्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोःस्पर्शविषयत्वेनसर्वेणदेशौस्पृशतीत्युच्यते, ननुद्विप्रदेशिकेऽपियुक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात्?, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशौ स्पृशति?, त्रिप्रदेशिकेतुत्रयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादित्ति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वं स्पृशतीति स्यादिति । _'दुपएसिएण'मित्यादि, तइयनवमेहिंफुसइ'त्तियदाद्विप्रदेशिकः द्विप्रदेशस्थस्तदापरमाणु देशेन सर्वंस्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौतदा सर्वेण सर्वमितिनवमः। 'दुपएसिओ दुपएसिय मितयादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमितितृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीति एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति॥पुद्गलाधिकारादेव पुद्गलानांद्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र मू. (२५७) परमाणुपोग्गले णं भंते ! कालतो केवच्चिरं होति?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जावअनंतपएसिओ। एगपदेसोगाढे णंभंते ! पोग्गले सेए तम्मि वा ठाणेसु अन्नंमि वा ठाणे कालओ केवचिरं होइ?, गोयमा ! जह० एगं समयं उक्को० आवलियाए असंखेजइभागं, एवं जाव असंखेजपदेसोगाढे। एगपदेसोगाढे णं भंते ! पोग्गले निरेए कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेजपदेसोगाढे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy