SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २४८ भगवतीअङ्गसूत्रं ५/-/७/२५७ एगगुणकालएण णं भंते ! पोग्गले कालओ केवचिरं होइ ?, गोयम ! जह० एगं समयं उ० असंखेनं कालं एवं जाव अनंतगुणकालए, एवं वन्नगंधरसफास० जाव अनंतगुणलुक्खे, एवं सुहुमपरिणए पोग्गले एवं बादरपरिणए पोग्गले। सद्दपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ ?, गोयमा ! ज० एगं समयं उ० आवलियाए असंखेजइभागं, असद्दपरिणए जहा एगगुणकालए। परमाणुपोग्गलस्सणं भंते! अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगसमयं उक्कोसेणं असंखेनं कालं। दुप्पएसियस्स णं भंते ! खंधास अंतरं कालओ केवचिर होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं अनंतं कालं, एवं जाव अनंतपएसिओ । एगपएसोगाढस्स णं भंते! पोग्गलस्स सेयस्स अंतरं कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवंजाव असंखेज्जपएसोगाढे। एगपएसोगाढस्सणं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ?, गोयमा जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, एवंजाव असंखेज्जपएसोगाढे । वनगंधरसफासमुहमपरिणयबायरपरिणयाणं एतेसिं जं चेव संचिट्ठणा तं चेव अंतरंपि भाणियव्वं। सद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं। असद्दपरिणयस्सणं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजइभागं । वृ. 'परमाणु'इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेज्जं कालं'ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् ‘एगपएसोगाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सैजः' सकम्पः 'तम्मिवाठाणे'त्तिअधिकृत एव 'अन्नम्मिव'त्तिअधिकृतादन्यत्र ‘उक्कोसेणंआवलियाए असंखेज्जइभागं'ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासङ्खयेयकालत्वं, 'असंखेज्जपएसोगाढे'त्तिअनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेए'त्ति 'निरेजः' निष्प्रकम्पः। ___ 'परमाणुपोग्गलस्से'त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनमापरमाणुत्वपरिणतेः तदन्तरं-स्कन्धसम्बन्धकालः, सचोत्कर्षतोऽसङ्ख्यात इति। द्विप्रदेशिकस्यतुशेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, सचतेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्खयेयस्थितिकत्वादनन्तः,तथायोनिरेजस्यकालः ससैजस्यान्तरमितिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसङ्ख्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत आवलिकाया असङ्ख्यातो भाग इति। एकगुणकालकत्वादीनांचान्तरमेकगुणकालकत्वादिकालसमानमेव, नपुनर्द्विगुणकाल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy