SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ शतकं-६, वर्गः-, उद्देशकः-१० ३०५ जीवाधिकारादेवेदमाह मू. (३२३) नेरइयाणंभंते! जे पोग्गले अत्तमायाएआहारेंतिते किंआयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति अनंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति परंपरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति?, गोयमा! आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति नो अनंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति नो परंपरखेत्तोगाढे, जहा नेरइया तहा जाव वेमाणियाणं दंडओ। वृ. 'नेरइया ण मित्यादि 'अत्तमायाए'त्ति आत्मना आदाय-गृहीत्वेत्यर्थः ‘आयसरीरखेत्तोगाढे'त्ति स्वशरीरक्षेत्रेऽवस्थितानित्यर्थः 'अनंतरखेत्तोगाढे'त्ति आत्मशरीरावगाह क्षेत्रापेक्षया यदनन्तरं क्षेत्रंतत्रावगाढानित्यर्थः, ‘परंपराखेत्तोगाढे'त्ति आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रंतत्रावगाढानित्यर्थः । 'अत्तमायाए'इत्युक्तमत आदानसाधात् । मू. (३२४) केवली णं भंते ! आयाणेहिं जाणति पासति?, गोयमा ! नो तिणढे० । से केणटेणं?, गोयमा! केवली णं पुरच्छिमेणं मियंपिजाणइ अमियंपिजाणइ जाव निव्वुडे दंसणे केवलिस्स से तेणटेणं०। वृ. 'केवली ण'मित्यादि सूत्रं, तत्र च 'आयाणेहिंति इन्द्रियैः । मू. (३२५) जीवाण सुहं दुक्खं जीवे जीवति तहेव भविया य । एगंतदुक्खवेयण अत्तमाया य केवली। वृ. दशमोद्देशकार्थःसङ्ग्रहाय गाथा-'जीवाण'मित्यादि गतार्थः ।। मू. (३२६) सेवं भंते ! सेवं भंते!। शतकं-६ उद्देशकः-१० समाप्तः ॥१॥ प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मन्मतिदन्तभञ्जि। तथाऽपि विद्वत्सभसच्छिलायां, नियोज्य नीतं स्वपरोपयोगम् शतक-६ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता __ भगवतीअगसूत्रे षष्ठस्यशतकस्य टीका परिसमाप्ता। (शतकं-७) वृ.व्याख्यातंजीवाद्यर्थःप्रतिपादनपरंषष्ठंशतम्, अथजीवाद्यर्थःप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेवोदेशकार्थःसङ्ग्रहगाथामू. (३२७)आहार १ विरति २ थावर ३ जीवा ४ पक्खी य ५ आउ ६ अनगारे ७। छउमत्थ ८ असंवुड ९ अनउत्थि १० दस सत्तमंसि सए॥ वृ. 'आहार' त्यादि, तत्र 'आहार'त्ति आहारकानाहारकवक्तव्यतार्थःप्रथमः१ विरइ'त्ति प्रत्याख्यानार्थो द्वितीयः २ 'थावर'त्ति वनस्पतिवक्तव्यतार्थःस्तृतीयः ३ 'जीव'त्ति संसारिजीव15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy