SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं ६/-/१०/३२० ३०४ दुःखस्य चेति ॥ जीवाधिकारादेवेदमाह मू. (३२१) जीवे णं भंते! जीवे २ जीवे ?, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमा जीवे । जीवे णं भंते! नेरइए नेरइए जीवे ?, गोयमा ! नेरइए ताव नियमा जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिय असुरकुमारे सिय नो असुरकुमारे, एवं दंडओ भानियव्वो जाव वेमानियाणं । जीवति भंते! जीवे जीवे जीवति ?, गोयमा ! जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति, जीवति भंते! नेरइए २ जीवति ?, गोयमा ! नेरइए ताव नियमा जीवति २ पुण सिय नेरइए सिय अनेरइए, एवं दंडओ नेयव्वो जाव वेमानियाणं । भवसिद्धीए णं भंते! नेरइए २ भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेरइए सिय अनेरइए नेरइएs विय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमानियाणं ॥ वृ. 'जीवे णं भंते ! जीवे जीवे जीवे ?' इह एकेन जीवशब्देन जीव एव गृह्यते द्वितीयेनच चैतन्यमित्यतः प्रश्नः, उत्तरं पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्येव चैतन्यमपि जीव एवेत्येवमर्थःमवगन्तव्यं, नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह । 'जीवे णं भंते! नेरइए’इत्यादि । जीवाधिकारादेवाह - 'जीवति भंते! जीवे जीवे जीवइ' त्ति, जीवति प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति ? इति प्रश्नः, उत्तरं तु यो जीवति सतावन्नियमाज्जीवः, अजीवस्यायुः कर्म्माभावेन जीवनाभावात्, जीवस्तु स्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात् जीवतीति पुनः स्यान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति जीवाधिकारात्तद्गतमेवान्यतीर्थिःकवक्तव्यतामाह– मू. (३२२) अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति एवं खलु सव्वे पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, से कहमेयं भंते! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति आहच्च सायं । अत्थेगतिया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति आहच्च अस्सायं वेयणं वेयंति, अत्थेगइया पाणा भूया जीवा सत्ता वेमायाए वेयणं वेयंति आहच्च सायमसायं । सेकेणट्टेणं० ?, गोयमा ! नेरइयाएगंतदुक्खंवेयणं आहच्च सायं, भवणवइवाणमंतरजोइसवेमानिया एगंतसायं वेदणं वेयंति आहच्च असायं, पुढविक्काइया जाव मणुस्सा वेमायाए वेयणं वेयंति आहच्च सायमसायं, से तेणट्टेणं० ॥ वृ. ‘अन्नउत्थिया’इत्यादि, ‘आहच्च सायं' ति कदाचित्सातां वेदनां, कथम् ? इति चेदुच्यते“उववाएण व सायं नेरइओ देवकम्मुणा वावि” । 'आहञ्च्च असायंति देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति, 'वेमायाए 'त्ति विविधया मात्रया कदाचित्सातां कदाचिदसातामित्यर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy