SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्ग:-, उद्देशकः-४ ३९१ -:शतक-८ उद्देशकः-४:वृ.अनन्तरोद्देशके वैमानिका उक्तास्ते च क्रियावन्त इति चतुर्थोद्देशके ता उच्यन्ते, तत्र च 'रायगिहे'इत्यादिसूत्रम् मू. (४००) रायगिहे जाव एवं वयासी-कतिणं भंते! किरियाओ पन्नत्ताओ? गोयमा! पंच किरियाओ पन्नत्ताओ, तंजहा-काइया अहिगरनिया। एवं किरियापदं निरवसेसंभानियव्वंजावमायावत्तियाओ किरियाओ विसेसाहियाओ, सेवं भंते ! २ त्ति भगवं गोयमे०॥ वृ. “एवं किरियापयंति, ‘एवम् एतेन क्रमेण क्रियापदं प्रज्ञापनाया द्वाविशतितमं, तच्चैवं-'काइया अहिगरनिया पाओसिया पारियावनिया पाणाइवायकिरिया' इत्यादि, अन्तिम पुनरिदंसूत्रमत्र 'एयासिणंभंते! आरंभियाणं परिग्गहियाणंअप्पच्चक्खानियाणंमायावत्तियाणं मिच्छादसण वत्तियाण य कयरेरहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा मिच्छादसणवत्तियाओ किरियाओ' मिथ्याशामेव तद्भावात्, 'अप्पच्चक्खाणकिरियाओ विसेसाहियाओ' मिथ्याशामविरतसम्यग्दृशां च तासां भावात्, 'परिग्गहियाओ विसेसाहियाओ' पूर्वोक्तानां देशविरतानां च तासां भावात्, ‘आरंभियाओ किरियाओ विसेसाहियाओ' पूर्वोक्तानां प्रमत्तसंयतानां च तासां भावात्, ‘मायावत्तियाओ विसेसाहियाओ' पूर्वोक्तानामप्रमत्तसंयतानांचतभावादिति, एतदन्तंचेदंवाच्यमितिदर्शयन्नाह'जावे'त्यादि, इह गाथे॥॥ "मिच्छापच्चक्खाणे परिग्गहारंभमायकिरियाओ। "मिच्तापतमत कमसो मिच्छा अविरयदेसपमत्तप्पमत्ताणं ।" ॥२॥ मिच्छित्तवत्तियाओ मिच्छद्दिट्ठीण चेव तो थोवा । सेसाणं एक्केको वड्डइरासी तओ अहिया॥इति शतक-८ उद्देशकः-४ समाप्तः -शतकं-८ उद्देशकः-५:वृ. क्रियाधिकारात्पञ्चमोद्देशके परिग्रहादिक्रियाविषयं विचारं दर्शयन्नाह मू. (४०१) रायगिहे जाव एवं वयासी-आजीविया णं बंते ! थेरे भगवंते एवं वयासीसमणोवासगस्सणंभंते? सामाइयकडस्ससमणोवस्सए अच्छमाणस्स केइ भंडे अवहरेज्जा सेणं भंते ! तं भंडं अनुगवेसमाणे किं सयं भंडं अनुगवेसइ परायगंभंडं अनुगवेसइ?, गोयमा! सयं भंडं अनुगवेसतिनोपरिगयंभंडं अनुगवेसेइ, तस्सणंभंते! तेहिं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं से भंडे अभंडे भवति?, हंता भवति। सेकेणं खाइणंअटेणं भंते! एवं वुच्चइ सयंभंडं अनणुगवेसइनो परायगंभंडअनुगवेसइ गोयमा! तस्सणं एवं भवति-नो मे हिरन्ने नो मे सुवने नो मे कंसे नो मे दूसे नो मे विउलघणकणगरयणमनिमोत्तियसंखसिलप्पवालरत्तरयणमादीए संतसारसावदेज्जे, ममत्तभावे पुण से अपरिन्नाए भवति, से तेणटेणं गोयमा ! एवं वुच्चइ-सयं भंडं अनुगवेसइ नो परायगं भंडं अनुगवेसइ । समणोवासगस्सणंभंते! सामाइयकडस्स समणोवस्सए अच्छमाणस्स केति जायं चरेजा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy