SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३९२ भगवतीअगसूत्रं ८/-/५/४०१ सेणं भंते ! किंजायं चरइअजायं चरइ?, गोयमा! जायं चरइ नो अजायं चरइ, तस्सणं भंते ! तेहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं साजाया अजाया भवइ ?, हंता भवइ, से केणं खाइणं अटेणं भंते! एवं वुच्चइ-जायं चरइ नो अजायं चरइ। गोयमा! तस्सणं एवं भवइ-नो मे माता नो मे पिता नो मे भाया नो मे भगिनी नो मे भञ्जा नो मे पुत्ता नो मे घूया नो मे सुण्हा, पेज्जबंधणे पुण से अवोच्छिन्ने भवइ, से तेणटेणं गोयमा! जाव नो अजायं चरइ॥ वृ. 'रायगिहे' इत्यादि, गौतमोभगवन्तमेवमवादीत्-'आजीविकाः' गोशालकशिष्या भदन्त 'स्थविरान्'निर्ग्रन्थान् भगवतः ‘एवं वक्ष्यमाणप्रकारमवादिषुः, यच्चतेतान्प्रत्यवादिषुस्तद्गौतमः स्वयमेवपृच्छन्नाह समणोवासगस्स णमित्यादि, 'सामाइयकडस्स'त्तिकृतसामायिकस्य-प्रतिपन्नाघशिक्षाव्रतस्य, श्रमणोपाश्रये हि श्रावकः सामायिकं प्रायः प्रतिपद्ये इत्यत उक्तं श्रमणोपाश्रये आसीनस्येति, 'केइ'त्ति कश्चित्पुरुषः ‘भंडं'ति वस्त्रादिकं वस्तु गृहवर्ति साधूपाश्रय वर्ति वा 'अवहरेजत्तिअपहरेत् से'त्तिसश्रमणोपासकः 'तंभंडं'तिद्-अपहृतंभाण्डम् ‘अनुगवेसमाणे'त्ति सामायिकपरिसमाप्त्यनन्तरं गवेषयन् ‘सभंडं'ति स्वकीयं भाण्डं 'परागय'ति परकीयं वा ?, पृच्छतोऽयमभिप्रायः- स्वसम्बन्धित्वात्तस्त्कीयं सामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं-'सभंडं'ति स्वभाण्डं, 'तेहिंति वैर्विवक्षितैर्यथाक्षयोपशमं गृहीतैरित्यर्थः, 'सीले'त्यादि, तत्रशीलव्रतानि-अणुव्रतानिगुणा-गुणव्रतानि विरमणानि-रागादिविरतयः प्रत्याख्यानं-नमस्कारसहितादि पौषधोपवासः-पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह च शीलव्रतादीनांग्रहणेऽपिसावद्ययोगविरत्याविरमणशब्दोपात्तया प्रयोजनंतस्याएवपरिग्रहस्यापरिग्रहतानिमित्तत्वेन भाण्डस्याभाण्डताभवनहेतुत्वादिति सेभंडे अभंडे भवइ'त्ति तत्' अपहृतं भाण्डमभाण्डं भवत्यसंव्यवहार्यत्वात् ॥ 'सेकेणं ति अथ केन 'खाइणं ति पुनः ‘अटेणं तिअर्थेन हेतुना एवं भवइ'त्ति एवंभूतो मनःपरिणामोभवति नोमे हिरन्ने इत्यादि, हिरण्यादिपरिग्रहस्य द्विविधं त्रिविधेनप्रत्याख्यातत्वात्, उक्तानुक्तार्थानुसङ्ग्रहेणाह-'नो मे' इत्यादि धनं-गनिमादि गवादि वा कनकं-प्रतीतं रत्लानिकर्केतनादीनिमणयः-चन्द्रकान्तादयः मौक्तिकानि शङ्खाश्चप्रतीताः शिलाप्रवालानि-विद्रुमाणि, अथवा शिला-मुक्ताशिलाद्याः प्रवालानि-विद्रुमानिरक्तरत्नानि-पद्मरागादीनितत एषांद्वन्द्वस्ततो विपुलानि-धनादिन्यादिर्यस्य स तत्तथा 'संत' त्ति विद्यमान “सार"त्ति प्रधानं 'सावएज्ज'त्ति स्वापतेयं द्रव्यम्, एतस्यच पदत्रयस्य कर्मधारयः,अथ यदि तदभाण्डमभाण्ड, भवति तदा कथं स्वकीयं तद्गवेषयति? इत्याशङ्कयाह-'ममत्ते'त्यादि, परिग्रहादिविषयेमनोवाक्कायानांकरणकारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिरण्यादिविषये ममतापरिणामः पुनः ‘अपरिज्ञातः' अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात्, ममत्वभावस्य चानुमतिरूपत्वादिति । - 'केइ जायं चरेज'त्ति कश्चिद् उपपतिरित्यर्थः 'जायां' भार्यां 'चरेत्' सेवेत, 'सुण्ह'त्ति स्नुषापुत्रभार्या 'पेजबंधणे'त्तिप्रेमैव-प्रीतिरेवबन्धनं प्रेमबन्धनंतत्पुनः “से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमतेरप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥ मू. (४०२) समणोवासगस्सणं भंते! पुवामेव थूलए पाणाइवाए अपच्चक्खाए भवइ से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy