SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ४०७ ॥२॥ शतकं-८, वर्ग:-, उद्देशकः-८ तओ पडिणीया प०, तंजहा कुलपडिणीए गणपडिणीए संघपडिणीए। अनुकंपं पडुच्च पुच्छा, गोयमा ! तओ पडिणीया पन्नता, तंजहा-तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए। सुयन्नं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणीया पन्नत्ता, तंजहा-सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए । ___ भावं णं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणीया पन्नत्ता, तंजहा-नाणपडिणीए दसणपडिणीए चरित्तपडिणीए॥ वृ. 'रायगिहे'इत्यादि, तत्र 'गुरूणं'ति 'गुरून्' तत्त्वोपदेशकान्प्रतीत्य-आश्रित्य प्रत्यनीकमिव-प्रतिसैन्यमिव प्रतिकूलतया य त प्रत्यनीकाः, तत्राचार्यः-अर्थव्याख्याता उपाध्यायःसूत्रदाता स्थविरस्तु जातिश्रुतपर्यायः, तत्र जात्या षष्टिवर्षजातः श्रुतस्थविरः-समवायघरः पर्यायस्थविरो-विंशतिवर्षपर्यायः, एतप्रत्यनीकता चैवम्॥१॥ “जच्चाईहि अवन्नं भासइ वट्टइ न यावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुलोमो॥ अहवावि वए एवं उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायव्व सयं न कुव्वंति ॥ 'गइंण मित्यादि, 'गति' मानुष्यत्वादिकांप्रतीत्य तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थःप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवद्इहलोकप्रत्यनीकः, परलोकोजन्मान्तरं तत्प्रत्यनीकः-इन्द्रियार्थःतत्परः, द्विधालोकप्रत्यनीकश्चचौर्यादिभिरिन्द्रियार्थःसाधनपरः ‘समूहन्नं भंते !' इत्यादि, ‘समूह' साधुसमुदायं प्रतीत्य तत्र कुलं-चान्द्रादिकं तत्समूहो गणः-कोटिकादिस्तत्समूहः सङ्घः, प्रत्यनीकताचैतेषामवर्णवादादिभिरिति, कुलादिलक्षणंचेदम्॥१॥ “एत्थ कुलं विनेयं एगायरियस्स संतई जाउ। तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ॥ ॥२॥ सव्वोवि नाणदसणचरणगुणविहूसियाण समणाणं । समुदाओ पुण संघो गणसमुदाओत्तिकाऊणं॥ 'अनुकंप'मित्यादि, अनुकम्पा-भक्तपानादिभिरूपष्टम्भस्तांप्रतीत्य, तत्रतपस्वी-क्षपकः ग्लानो-रोगादिभिरसमर्थःशैक्षः-अभिनवप्रव्रजितः, एतेह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति। ___ 'सुयन्न'मित्यादि, श्रुतं सूत्रादितत्र सूत्र-व्याख्येयम् अर्थः-तद्वयाख्यानंनियुक्त्यादितदुभयंएतद्वितयं, तत्प्रत्यनीकता च॥१॥ "काया वया य ते चियतेचेव पमाय अप्पमाया य। मोक्खाहिगारियाणंजोइसजोणीहिं किं कज्जं ॥" __ -इत्यादि दूषणोद्भावनं ।'भाव'मित्यादि, भावः-पर्यायः, सचजीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः-क्षायिकादिरप्रशस्तो विवक्षयौदयिकः, क्षायिकादि पुनर्ज्ञानादिरूपोऽतो भावान् www.jainelibrary.org Jain Education International For Private & Personal Use Only For Prive
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy