SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ भगवतीअगसूत्रं ८/-/७/४१० शरीरं प्रतीत्यो-चारादिकायकार्यमित्यर्थः 'जोगवत्ति 'योग' ग्लानवैयावृत्यादिव्यापारंप्रतीत्य 'रियं वा पडुच्च'त्ति 'ऋतं' सत्यं प्रतीत्य-अकायादिजीवसंरक्षणं संयमाश्रित्त्यथः 'देस देसेणं वयामी'त्तिप्रभूतायाः पृथिव्याये विवक्षिता देशास्तैर्वजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतनदेशपरिहारतोऽ-चेतनदेशैव्रजामइत्यर्थः, एवं पएसंपएसेणं वयामो' इत्यपिनवरं देशोभूमेर्महत्खण्डं प्रदेशस्तु-लघुतरमिति । अथोक्तगुणयोगेन नास्माकमिवैषां गमनमस्तीत्यभिप्रायतः स्थविराः यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहुः-'तुझे णं अजओ' इत्यादि 'गइप्पवायंतिगतिप्रोद्यते-प्ररूप्यतेयत्रतद्गतिप्रवादं गतेर्वा-प्रवृत्तेः क्रियायाः प्रपातः-प्रपतनसम्भवप्रयोगादिप्वर्थेषु वर्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो, गतिविचारप्रस्तावादिति॥ मू. (४११) कइविहेणंभंते! गइप्पवाए पन्नते?, गोयमा! पंचविहे गइप्पवाए पन्नत्ते, तंजहा-पयोगगती ततगती बंधणछेयणगती उववायगती विहायगती, एत्तो आरब्म पयोगपयं निरवसेसंभानियव्वं, जाव सेत्तं विहायगई। सेवं भंते ! सेवं भंते ! ति। वृ. अथ गतिप्रपातमेव बेदतोऽभिधातुमाह-'कइविहे ण'मित्यादि, 'पओगगति'त्ति इह गतिप्रपातभेदप्रक्रमे यद्गतिभेदभणनंतद्गतिधर्मत्वात्प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भनिया भवन्तीतिन्यायादवसेयं, तत्र प्रयोगस्य सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य गतिःप्रवृत्तिप्रयोगगतिः, ततगइ'त्तिततस्य-ग्रामनगरादिकंगन्तुं प्रवृत्तत्वेनतच्चाप्राप्तत्वेन तदनन्तरालपथे वर्तमानतया प्रसारितक्रमतयाचविस्तारंगतस्य गतिस्ततगति, ततो वाऽवधिभूतग्रामादेर्नगरादौ गति प्राकृतत्वेन ततगई। अस्मिंश्च स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडसंप्रयोगपदं 'सेत्तं विहायगई एतत्सूत्रं यावद्वाच्यमेतदेवाह-‘एत्तो' इत्यादि, तच्चैवं-'बंधणछेयणगई उववायगईविहायगई इत्यादि, तत्र बन्धनच्छेदनगति-बन्धनस्य कर्मणः सम्बन्धस्य वा छेदने-अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद्वन्धनच्छेदनगति, उपपातगतिस्तु त्रिविधा-क्षेत्रभवनोभवभेदात्, तत्र नारकतिर्यगनरदेवसिद्धानां यत् क्षेत्रे उपपाताय-उत्पादाय गमनं सा क्षेत्रोपपातगति, या च नारकादनामेव स्वभवे उपपातरूपागतिसाभवोपपातगति, यच्च सिद्धपुद्गलयोर्गमनमात्रेसा नोभवोपपातगति, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति । शतकं-८ उद्देशकः-७ समाप्तः -:शतक-८ उद्देशकः-८:वृ.अनन्तरोद्देशके स्थविरान्प्रत्यन्ययूथिकाःप्रत्यनीका उक्ताः, अष्टमेतुगुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (४१२) रायगिहे नयरे जाव एवं वयासी-गुरू णं भंते ! पडुच्च कति पडिणीया प० गोयमा! तओ पडिनीया प०, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए। गइंणंभंते! पडुच्चकतिपडिणीया पन्नत्ता?, गोयमा! तओपडिणीयाप०, इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए।समूहन्नं भंते! पडुच्च कति पडिणीया पन्नत्ता?, गोयमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy