SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ४०५ शतकं-८, वर्ग:-, उद्देशकः-७ वा पडुच्च देसंदेसेणं वयामो पएसंपएसेणं वयामो ते णं अम्हे देसंदेसेणं वयमाणा पएसंपएसेणं वयमाणा नो पुढविं पेच्चेमो अभिहणामो जाव उवद्दवेमो । तएणं अम्हे पुढवि अपेञ्चेमाणा अणभिहणेमाणा जाव अनुवद्दवेमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुझेणं अजो! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव बाला यावि भवह। तए णं ते अन्नउत्थिया थेरे भगवंते एवं वयासी-केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो?, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासीतुझे णं अञ्जो ! रीयं रीयमाणा पुढविं पे० जाव उद्दवेह, तए णं तुझे पुढविं पेच्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह । तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुझे णं अज्जो ! गममाणे अगते वीतिक्कमिजमाणे अवीतिकंते रायगिहं नगरं संपाविउकामे असंपत्ते, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अज्जो ! अम्हंगममाणे अगए वीइक्कमिज्जमाणे अवीतिक्कते रायगिहं नगरंजावअसंपत्ते, अम्हाणं अञ्जो! गममाणे गए वीतिक्कमिजमाणे वीतिकंते रायगिहं गरं संपाविउकामे संपत्ते तुझे णं अप्पणा चेव गममाणे अगए वीतिक्कमिज्जमाणे अवीतिक्ते रायगिहं नगरंजाव असंपत्ते। तएणंते थेराभगवंतो अन्नउत्थिएएवं पडिहणेन्ति पडिहनित्ता गइप्पवायं नामअज्झयणं पन्नवंइसु। वृ. 'तेणमित्यादि, तत्र 'अज्जो'त्तिहे आर्याः! “तिविहं तिविहेणं'तित्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मनः-प्रभृतिकरणेन ‘अदिन्नं साइजह'त्ति अदत्तं स्वदध्वे अनुमन्यध्व इत्यर्थः 'दिज्जमाणे अदिन्ने' इत्यादि दीयमानमदत्तं, दीयमानस्य वर्तमानकालत्वाद् दत्तस्य चातीतकालवर्तित्वाद् वर्तमानतीतयोश्चात्यन्तभिन्नत्वाद्दीयमानं दत्तं न भवति दत्तमेव दत्तमिति व्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानंदायकापेक्षया प्रतिगृह्यमाणं ग्राहकापेक्षया 'निसृज्यमान' क्षिप्यमाणं पात्रापेक्षयेति 'अंतरे'त्ति अवसरे, अयमभिप्रायः-यदि दीयमानं पात्रेऽपतितं सद्दत्तं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं भवति, यदा तु तद्दीयमानमदत्तं तदा पात्रपतनलक्षणं ग्रहणमदत्तस्येति प्राप्तमिति, निर्ग्रन्थोत्तरवाक्ये तु 'अम्हे णंअज्जो! दिज्जमाणे दिन्ने' इत्यदि यदुक्तंतत्र क्रियाकालनिष्ठाकालयोरभेदाद्दीयमानत्वादेर्दत्तत्वादि समयसेयमिति। ___अथदीयमानमदत्तमित्यादेर्भवन्मतत्वायूयमेवासंयतत्वादिगुणाइत्यावेदनायान्ययूथिकान् प्रति स्थविराः प्राहुः-'तुझेणं अजो! अप्पणाचेवे'त्यादि, 'रीयंरीयमाण'त्ति ‘रीतं' गमनं ‘रीयमाणाः'गच्छन्तो गमनं कुर्वाणा इत्यर्थः 'पुढविं पेच्चेह' पृथिवीमाक्रमथेत्यर्थः 'अभिहणह'त्ति पादाभ्या- माभिमुख्येन हथ 'वत्तेह'त्ति पादाभिधातेनैव 'वर्त्तयथ' श्लक्ष्णतां नयथ 'लेसेह'त्ति 'श्लेषयथ' भूम्यांश्लिष्टां कुरुथ संघाएह'त्ति ‘सङ्घातयथ' संहतांकुरुथ ‘संघट्टेह'त्ति 'संझट्टयथ" स्पृशथ 'परितावेह'त्ति 'परितापयथ' समन्ताज्जातसन्तापां कुरुथ 'किलामेह'त्ति क्लमयथमारणान्तिक-समुदघातं गमयथेत्यर्थः उवद्दवेह'त्तिउपद्रवयथ मारयथेत्यर्थः 'कायंव'त्ति 'कार्य' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy