SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ५०३ शतकं-९, वर्गः-, उद्देशकः-३३ लातिकाश्चेति कलाकुशलसर्वकाललालिताः ताश्चताः सुखोचिताश्चेतिविग्रह-, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा–अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसियविप्पेक्खियगइविलासविट्ठियविसारयाओ' मञ्जुलं-कोमलंशब्दतः मितं-परिमितं मधुरं-अकठोरमर्थःतो यद्भणितं तत्तथा तच्च विहसितं च विप्रेक्षितं च गतिश्च विलासश्च-नेत्रविकारो गतिविलासो वा-विलसन्ती गति विस्थितंच-विशिष्टा स्थितिरितिद्वन्द्वः एतेषु विशारदा यास्तास्तथा, ‘अविकलकुलसीलसालिणीओ' अविकलकुलाः-ऋद्धिप-रिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः । _ 'विसुद्धकुलवंससंताणतंतुवद्धणपगब्भवयभाविणीओ' विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तरितन्तुस्तद्वर्द्धनेन-पुत्रोत्पादनद्वारेण तवृद्धौ प्रगल्भं-समर्थं यद्वयो-यौवनंतस्य भावः-सत्ता विद्यते यासांतास्तथा विसुद्धकुलवंससंताणतंतुवद्धणपगब्भुब्भवपभाविणीओ'त्ति पाठान्तरं तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भाः-प्रकृष्टगस्तेिषां य उद्भवःसम्भूतिस्तत्रयःप्रभावः-सामर्थ्यं स यासामस्तितास्तथा मणाणुकूलहियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः ‘अट्ठ तुज्झ गुणवल्लभाओ'त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्लेत्ति, विषयेषु-शब्दादिषु विगत-व्यवच्छिन्नम्-अत्यन्तक्षीणकौतुहलं यस्य स तथा॥ माणुस्सगा कामभोगत्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, ‘उच्चारे' त्यादि, उच्चारादिभ्यः समुद्भवोयेषांतेतथा 'अमणुनदुरूवमुत्त-पूयपुरीसपुन्ना' अमनोज्ञाश्च ते दुरूपमूत्रेण पुतिकपुरीषेण च पूर्णाश्चेति विग्रहः-, इह च दूरूपं-विरूपं पूतिकंच-कुथितं, 'मयगंधुस्सासअसुभनिस्सासउव्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धि सचासावुच्छस मृतगन्ध्युच्छसस्तेनाशुभनिश्वासेन चोद्वेगजनकाउद्वेगकाणो जनस्य येते तथा उच्छ्वासश्च-मुखादिना वायुग्रहणं निश्वासस्तु-तन्निर्गमः 'वीभच्छ'त्ति जुगुप्सोत्पादकाः 'लहुस्सग'त्ति लघुस्वकाः-लघुस्वभावाः 'कलमलाहिवासदुक्खबहुजणसाहारणा' कलमलस्यशरीरसत्काशुभद्रव्यविशेषस्याधिवासेन–अवस्थानेनदुःखा-दुखरूपायये तेतथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः । _ 'परिकिलेसकिच्छदुक्खसज्झा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन चगाढशरीरायासेन ये साध्यन्ते-वशीक्रियन्ते येते तथा 'कडुगफलविवागा' विपाकः पाकोऽपि स्यादतो शेष्यते-फलरूपो विपाकः फलविपाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव्व'त्ति प्रदीप्ततृणपूलिकेव 'अमुच्चमाणे'त्ति इह प्रथमावहुवचनलोपो दृश्यः । 'इमेयतेजाया ! अजयपज्जयपिउपज्जयागए' इदंचतव पुत्र! आर्य-पितामहःप्रार्यकःपितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितृणांयः पर्ययः-पर्यायः परिपाटिरित्यर्थः तेनागतंयत्तत्तथा विपुलधणकणग' इहयावत्करणादिदं दृश्यं-'रयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइए'त्ति तत्र 'विपुलधणे'ति प्रचुरं गवादि ‘कणग'त्ति दान्यं 'रयण'त्तिकतनादीनि मणि त्ति चन्द्रकान्ताद्याः मौक्तिकानि सङ्घाश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy